SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प मञ्जरी टीका सूत्रे ॥२६॥ महावीरस्य पोटिलनामकसवार्थविमानवासिदेव सहस्रारे कल्पे सर्वार्थनामके विमाने एकोनविंशतिसागरोपमस्थितिकदेवत्वेन उपपन्नः एकोनविंशतिसागरोपमस्थितिको देवो जात इति । अत्रेदं बोध्यम्- पोट्टिलमुनिरेककोटिवर्षाणि (१०००००००) संयमपर्यायं पालितवान् । स च दीक्षादिवसाद यावज्जीवं मासक्षपणं कृतवान् । तत्र षण्णवतिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्पष्टिश्च (९६६६६६६) वर्षाणि अष्टौ (८) मासा एकश्च (१) दिवसस्तपस्याया भवन्ति । एवं च मासक्षपणानि एकादश कोटयः षष्टिलक्षाणि (११६००००००) च भवन्ति । पारणायाश्च दिवसा एकादशकोटयो नवनवतिलक्षाणि नवनवतिः सहस्राणि नवशतानि नवनवतिश्च (११९९९९९९९) भवन्ति । एतेषां दिवसानां तु-त्रीणि लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशच्च (३३३३३३) वर्षाणि त्रयो (३) मासा एकोनत्रिंशच (२९) दिवसा भवन्तीति । साथ काल-मास में काल करके, तेईसवें भव में सहस्रार नामक स्वर्गमें, सर्वार्थ नाम के विमान में, उन्नीस सागरोपम की स्थितिवाले देवके रूपमें जन्म ग्रहण किया। यहाँ यह समझ लेना चाहिए-पोहिल मुनि ने एक करोड़ (१०००००००) वर्ष तक संयम का पालन किया। दीक्षा के दिनसे आरंभ करके उन्होंने जीवन-पर्यन्त निरनन्तर मासखमण की तपस्या की, अतः छयानवें लाख, छयासठ हजार, छह सौ छासठ (९६६६६६६) वर्ष आठ मास एकदिन तपस्या का समय होता है। इनके महीने-मासखमण-ग्यारह-करोड़ साठ लाख (११६००००००) होते हैं। पारणा के दिन ग्यारह करोड़, निन्यानवे लाख, निन्यानवे हजार नौ सौ निन्यानवे (११९९९९९९९) होते हैं। इन दिनों के तीन लाख तेंतीस हजार तीन सौ तेंतीस (३३३३३३) वर्ष तीन मास उन्तीस (२९) दिन होते हैं। समवायाङ्गसूत्रमें कहा हैપામીને, તેવીસમાં ભવમાં, સહસ્ત્રાર નામનાં દેવલોકમાં, સર્વાર્થ નામનાં વિમાનમાં, ઓગણીસ સાગરોપમની સ્થિતિવાળાં દેવરૂપે જન્મ લીધો. અહીં એ સમજી લેવું જોઈએ કે પિલિ મુનિએ એક કરોડ (૧૦૦૦૦૦૦૦) વર્ષ સુધી સંયમનું પાલન કયુ. દીક્ષાના દિવસથી શરૂ કરીને તેમણે જીવ્યાં ત્યાંસુધી નિરંતર માસ–મા ખમણની તપસ્યા કરી. तेथी छन्नुभ, छांस M२, छसे छiस (६६६६६६) १, मा मास, विसनो तपस्यानो समय थयो. તેનાં મા ખમણ અગીયાર (૧૧) કરોડ ૬૦ લાખ (૧૧૬૦૦૦૦૦૦) થાય છે. પારણના દિવસે અગીયાર કરોડ નવાણું લાખ, નવાણું હજાર, નવસો નવાણું (૧૧૯૯૯૯) થાય છે. એ દિવસેના ત્રણ લાખ, તેત્રીસ હજાર असे तेत्रीस. (333333) १५, ४ भास, योगनीस (२८) ६५ थाय छ. “समवायानसूत्र'' मा घुछ नामको द्वाविंशति तमत्रयो वाविंशतितमौ भवौ। ॥२६॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy