SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ||२४|| अचलाभिधः अचलनामा बलदेव आसीत् । जातमात्रस्य अस्य त्रीणि पृष्ठकरण्डकानि-पृष्ठवंशवर्तिन उन्नता अस्थिभागा अभवन्-इति हेतोः अम्बापितृभ्यां तस्य त्रिपृष्ठ इति नाम कृतम् । स च मातापित्रोरतिशयवल्लभ आसीत् । क्रमेण स त्रिपृष्ठ उन्मुक्तबालभावा-बाल्यावस्थामतिक्रान्तः यौवनक-युवावस्थाम् अनुप्राप्त अधिगतः । ततः= त्रिपृष्ठस्योत्पत्यनन्तरं खलु अस्य-त्रिपृष्ठस्य पूर्वभववैरिक: जन्मान्तरीयशत्रुर्विशाखनन्दिजीवः अनेकेषु अनेकविधेषु कीटपतङ्गादिरूपेषु भवेषु जन्मसु भ्राम-भ्राम-भ्रमित्वा भ्रमित्वा शवपुरसमीपस्थिततुङ्गगिरौ-शवपुरसमीपेशवपुरासन्नप्रदेशे स्थितः विद्यमानो यस्तुशाभिधो गिरि पर्वतस्तत्र सिंहो जातः=सिंहत्वेन समुत्पन्नः । एकदा एकस्मिन् समये स सिंहः त्रिपृष्ठेन पूर्वभवकृतनिदानप्रभावाद् बाहुयुद्धेन-बाहुयुद्धं कृत्वा मारितः । मञ्जरी टीका कुछ दिन अधिक नौ मास समाप्त होने पर उसका जन्म हुआ। उसका बड़ा भाई अचल नामक बलदेव था। जन्म के समय वासुदेव के तीन पृष्ठकरण्डक थे, अर्थात् पृष्ठवंश में तीन ऊँचे अस्थिभाग थे। इस कारण माता-पिता ने उसका नाम त्रिपृष्ठ रख दिया। वह माता-पिता को बहुत प्यारा था। धीरेधीरे उसने बाल्यावस्था समाप्त की और यौवन-अवस्था में आया। त्रिपृष्ठ का जन्म होने के बाद इसके पूर्वभव का श, विशाखनन्दी का जीव कीट पतंग आदि अनेक योनियोमें घूम घूमकर शंखपुर के समीपवर्ती तुंगगिरि में सिंह होकर उत्पन्न हुआ और शंखपुर में उपद्रव करता था। एक समय में उस सिंह को त्रिपृष्ठने पूर्वभव के निदान के प्रभाव से बाहुयुद्ध में मार डाला। तदनन्तर एक समय अश्वग्रीव प्रतिवासुदेव के साथ त्रिपृष्ठ का युद्ध हुआ। उस युद्ध में त्रिपृष्ट ने महावीरस्य त्रिपृष्ठनामकः सप्तदशो भवः। મળી ગઈ કે તે વાસુદેવ થશે. નવ માસ ઉપર કેટલાક વધુ દિવસ પૂરા થતાં તેને જન્મ થયો. તેના મોટા ભાઈ અચલ નામના બળદેવ હતાં. જન્મ વખતે વાસુદેવને ત્રણ પૃષ્ઠકરંડક હતાં એટલે કે પીઠના ભાગમાં ત્રણ ઊંચા અસ્થિભાગ (હાડકાં) હતાં. તે કારણે માતા-પિતાએ તેનું નામ ત્રિપૃષ્ઠ રાખ્યું. તે મા–બાપને ઘણે વહાલે હતે. ધીમે ધીમે બાલ્યાવસ્થા પૂરી કરીને તે યૌવનાવસ્થાએ પહોંચ્યો. ત્રિપૃષ્ઠના જન્મ પછી તેના પૂર્વભવના શત્રુ વિશાખનન્દીને જીવ કીટ, પતંગ વગેરે અનેક યોનીમાં ભમી ભમીને શંખપુરની પાસે આવેલા તુંગગિરિમાં સિંહરૂપે ઉત્પન્ન થઈને શંખપુરમાં ઉપદ્રવ કરતા હતા. એક વખત તે સિંહને ત્રિપૃષ્ઠ પૂર્વભવના નયાણાના પ્રભાવથી બાહુ-યુદ્ધમાં મારી નાખ્યું. ત્યારબાદ એકવાર અશ્વગ્રીવ ॥२४०॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy