SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२१९॥ ततो यदभूत्तदुच्यते मूलम् - तए णं विसाहनंदी रायकुमारो तमुज्जाणं रित्तं मुणिय तस्थ कीडइ । जुद्धद्वं गओ विस्तभूई न तत्थ कं चि पञ्चंतराय पेच्छर, ताहे पुप्फकरंडगं उज्जाणं पञ्चागओ दंडगहियम्गहत्थेहिं दारवालेहिं ओरुद्धो मा एहि सामी ! एत्थ विसाहनंदी रायकुमारो कीड । एवं सोऊण विस्सभूइणा णायं छम्मेण अहं निम्गमिओ । कुविण तेण तत्थठिया अणेगफलभरसमोणया कविट्ठलया मुट्टिप्पहारेण आहया, फला तुडिया । तेहिं कविफलेहिं उज्जाणभूमी अत्थरिया । सो भणइ एवं तुम्हाणं सीसाणि पाडेउं सकेमि, जेट्टतायस्स गारवमस्सिओ नो एवं करेमि । अहं भे छम्मेण बहि नीणिओ । सयणा अवि नियसत्यपरायणा होउं एवं समायरंति ! धी !धी ! कामभोगे“सलं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थयमाणा य, अकामा जंति दुग्गइं ॥ १ ॥ " तुम्हा अलाहि कामभोगेहि । कामभोगा दुइमूलंति कट्टु तओ निग्गओ संजायसंवेगो सुद्धभावणो अज्जसंभूयाणं थेराणं अंतिए पव्वइओ । तर गं से विस्सभूई अणगारे ईरियासमिए जात्र गुत्तभयारी बहू हिं छट्टमाइएहिं तिब्बेहिं तत्रोकम्मेहिं अप्पाणं भावेमाणे विहरइ | | ०२२॥ छाया - ततः खलु विशाखनन्दी राजकुमारस्तदुद्यानं रिक्तं ज्ञात्वा तत्र क्रीडति । युद्धार्थं गतो विश्वभूतिर्न तत्र कंचित् प्रत्यन्तराजं प्रेक्षते, तदा पुष्पकरण्डके उद्याने प्रत्यागतो दण्डगृहीताग्रहस्तैर्द्वारपालैरवरूद्धः इसके बाद जो घटना हुई सो कहते हैं- 'तए णं विसाहनंदी' इत्यादि । मूलका अर्थ - तव विशाखनन्दी राजकुमार उस उद्यान को खाली जानकर उसमें क्रीडा करने लगा । युद्धके लिए गया हुआ विश्वभूति वहां किसी भी विरोधी राजाको न देख कर पुष्पकरण्डक उद्यान में वापिस आया तो उसे दण्डधारी द्वारपालोंने रोक दिया और कहा - 'स्वामिन् ! यहाँ मत आइए । यहाँ राजकुमार विशाखनन्दी क्रीड़ा कर रहे हैं। ' त्यारमाह के थयुं ते डे छतए णं विसाहनंदी' इत्यादि. મૂલના અથ”—વિશાખનંદી રાજકુમાર, તે ઉદ્યાનને ખાલી જોઇ ત્યાં ક્રીડા કરવા લાગ્યા. યુદ્ધે ચડેલે વિશ્વભૂતિ ક્રાઈપણુ દુશ્મનને ન જોવાથી પાછા આવ્યા, ને પાછા આવતાં પુષ્પકરડક ઉદ્યાનમાં જેવા તે પ્રવેશદ્વારે આબ્યા કે તરત જ ત્યાં ઉભા રહેલ દ્વારપાલેાએ તેને દાખલ થતાં અટકાવ્યેા ને સમાચાર આપ્યા કે હે સ્વામિન્! શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका महावीरस्य विश्वभूति नामकः पञ्चदशो भवः । ॥२१९॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy