SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२०१॥ पुनः=वारं वारं प्रतिबोध्य = जिनोपदिष्टं धर्मम् उपदिश्य प्रव्रज्यार्थ - दीक्षाग्रहणार्थं मुनिसमीपे = ऋषभदेवानुगतसाधूनां समीपे प्रेषयति । ततः खलु एकदा तस्य मरीचेः शरीरे कासश्वासादिकाः = १ कास-२ श्वास- ३ ज्वर-४ दाह५ कुक्षिशूल - ६ भगन्दरा -७ शऽ-८ जीर्ण-९ दृष्टिशल - १० मूर्धशूला- १९ रोचका - १२ ऽक्षिवेदना१३ कर्णवेदना - १४ कण्ठवेदनो- १५ दरवेदना - १६ कुष्ठानि षोडशसंख्यका रोगातङ्काः - रोगाः = कासश्वासज्वरदाहादयः, आतङ्काः शीघ्रघातिन: शूलादयः, यद्वा- रोगाव ते आतङ्काः = कष्टमयजीवितकारिणश्चेति ते प्रादुरभूवन = प्रादुर्भूताः । तेन कारणेन ग्लानिं दैन्यम् आपन्नः स मरीचिर्मनसि चिन्तयति = विचारयति - यद्यहं व्याधिमुक्तो = नीरोगो भविष्यामि, तदा कमप्येकं शिष्यं करिष्यामि, यो मां परिचरिष्यतीति । एवम् उक्तप्रकारेण विचिन्तयतस्तस्य = मरीचेः अन्तिके समीपे एकः कुलपुत्रः समागतः । तं कपिलं मरीचिर्जिनधर्म - जिनोपदिष्टं धर्मं को बार बार जिनेन्द्र - कथित धर्म का उपदेश देकर दीक्षा ग्रहण करने के लिए पास भेज देता था । एकवार मरीचि के शरीर में ( १ ) - कास - खांसी (५) - कुक्षिशूल (६) - भगंदर ( ७ ) - अर्श - बवासीर (८) - अजीर्ण (९) दृष्टिशूल अरोचक-अरुचि (१२) -नेत्रपीड़ा (१३) - कर्णवेदना (१४) - कंठवेदना कोढ़, यह सोलह रोग, अर्थात् कासश्वास आदि तथा आतंक, अर्थात् शीघ्र घात करने वाले शूल आदि, अथवा जीवन को कष्टमय बना देने वाले रोग रूप आतंक उत्पन्न हो गये । धर्मकामी = धर्माभिलाषी कपिलनामा वर्णयित्वा उपादिशत् = उपदिष्टवान् । શ્રી કલ્પ સૂત્ર ઃ ૦૧ ऋषभदेव के अनुयायी साधुओं के (२) - श्वास (३) ज्वर ( ४ ) - दाह (१०) - मूर्धशूल - शिरोवेदना ( ११ )(१५) - उदरवेदना और (१६) - कुष्ठ इस कारण से ग्लानि को प्राप्त मरीचि ने मन में विचार किया - अगर मैं नीरोग हो जाऊँगा तो किसी भी एक को अपना शिष्य बना लूंगा जो मेरी सेवाशुश्रूषा करेगा । इस प्रकार विचार करते हुए उस मरीचि के समीप धर्म की अभिलाषा करने वाला कपिलनामक एक कुलपुत्र आ गया। उस कपिल को मरीचि ने जिन - प्ररूपित धर्म का वर्णन करके उपदेश दिया । मरीचि द्वारा उपदिष्ट जिनधर्म को सुनकर कपिल ने मरीचि से पूछा - 'यदि जिनधर्म सर्वोत्तम નિર્ણય અને જ્ઞાન કેવળિ ભાષિત અને પ્રકૃપિત હતું. ભગવાન નિર્વાણુ પધાર્યા બાદ પણ દીક્ષાપર્યાય માટે કાઈ પણ આગંતુકને પ્રભુના શિષ્યા પાસે જ માકલતા, કાઇક સમયે પેાતાને સેલે રાગ ફાટી નીકળ્યા છે ને કાઈ સેવાચાકરી કરનાર શિષ્ય હોય તેા ઠીક એમ ભાવ થવાથી કપિલ નામના વ્યક્તિને દીક્ષા આપી શિષ્ય તરીકે અંગીકાર NAAMKA 湄頻頻被解 कल्प मञ्जरी टीका महावीरस्य मरीचिनामकः तृतीयो भवः । ॥२०१॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy