SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमूत्रे ।।१९३।। तथा - पूर्वकृततपःप्रभावः- पूर्वकृतं = पूर्वजन्मनि विहितं यत्तपः, तस्य प्रभावो यस्य स तथा - जन्मान्तरीयतपस्तेजःसम्पन्न इत्यर्थः, तथा-निर्विष्टसंचितमुखः - निर्विष्टं लब्धं संचितं = पूर्वजन्मसु संचयीकृतं सुखं येन स तथा - पूर्वजन्मसंचितसुखप्राप्तिकर्तेत्यर्थः, तथा-नरवृषभः नरश्रेष्ठः, विपुलविश्रुतयशाः - विपुलं = दिगन्तव्यापि विश्रुतं = प्रसिद्धं यशो यस्य स तथा - दिगन्तव्याप्त कीर्तिसम्पन्न इत्यर्थः, तथा - शारदनभस्तनितमधुरगम्भीरस्निग्धघोषः - शारदं = शरस्कालिकं यद् नमः = मेघस्तस्य यत् स्तनितं गर्जितं तदिव मधुरो गम्भीरः स्निग्धो घोष: शब्दो यस्य स तथा, शरF 1लिकमेघगर्जितसदृशमधुरगम्भीर स्निग्धध्वनियुक्त इत्यर्थः सम्प्राप्तसकलजनमनस्तोषः - सम्प्राप्तः सकलजनानां मनसा कर्तृभूतेन तोषः सन्तोषो यस्मात् स तथा अखिलजनमनःसन्तोषकारक इत्यर्थः एवंविधः पितृसदृशः प्रियमित्रो नाम चक्रवर्त्ती भविष्यामि ४ । किं बहुना ? अत्र भारते वर्षेऽस्यामेव अवसर्पिण्याम् पुरुषसिंह: - पुरुषेषु सिंहो रागद्वेषादिशत्रुपराजये दृष्टाद्भुतपराक्रमत्वात् यद्वा- पुरुषः सिंह इवेत्युपमितिसमासः, सिंहसदृशपराक्रमशाली, तथा - पुरुषवरपुण्डरीकं - पुण्डरीकं = श्वेतकमलं वरं च तत् पुण्डरीकं वरपुण्डरीकं = श्वेतहोगा ! मैं पूर्वजन्म में संचित सुखों को प्राप्त करूँगा । मनुष्यों में उत्तम गिना जाऊँगा । दिग्- दिगन्त में मेरा यश फैलेगा । शरत्कालीन नवमेघगर्जना के समान मधुर, गंभीर और स्निग्ध मेरी ध्वनि होगी । सब लोगों को मुझसे सन्तोष प्राप्त होगा। मैं अपने पिता के समान ही प्रियमित्र नामक चक्रवर्ती बनूँगा । अधिक क्या इसी भारतवर्ष में, इसी अवसर्पिणी काल में चरमतीर्थकर बनूँगा । तब मैं राग-द्वेष आदि शत्रुओं का पराजय करने में अद्भुत पराक्रमी होने के कारण पुरुषों में सिंह के समान, तथा पुरुषों में श्रेष्ठ श्वेत कमल के समान हो जाऊँगा । सब प्रकार की अशुभ - मलीनता से रहित होने के कारण तथा सब प्रकार के शुभ अनुभावों से विशुद्ध होने के कारण भगवान् तीर्थंकर को पुण्डरीक की उपमा दी जाती है । अथवा जैसे पुण्डरीक पंक से पैदा होने पर भी और जल में वृद्धि पाने पर भी पंक और जल પણ થઈશ. કેશ અને દંડ આદિના પ્રભાવથી મારા પ્રતાપ અત્યંત પ્રખર સૂર્યના પ્રતાપની સમાન થશે. પૂર્વભવમાં કીધેલ તપના પ્રભાવ મને પ્રાપ્ત થશે. હું પૂ॰જન્મના સંચિત સુખાને પ્રાપ્ત કરીશ. મનુષ્યામાં ઉત્તમ ગણાઇશ. દશે દિશાઓમાં મારી યશ ફેલાશે. શરત્કાલના મેઘની સમાન મધુર ગંભીર અને સ્નિગ્ધ મારી નિ થશે. બધા લેાકેાને મારાથી સતેષ પ્રાપ્ત થશે. હું પોતાના પિતાની સમાન જ પ્રિયમિત્ર નામના ચક્રવતી બનીશ. વધારે શું! આ જ ભરત ક્ષેત્રમાં, આ જ અવસર્પિણી કાલમાં, રાગદ્વેષ રહિત શુભ અશુભ મલિનતાઓ સિવા શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका महावीरस्य मरीचि - नामकः तृतीयो भवः । ॥१९३॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy