SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥ १०५ ॥ कपित्थं-'कवीठ' इति भाषाप्रसिद्धम्, मातुलिङ्गम् - बिजौरा ' इति भाषाप्रसिद्धम् । मृद्वीका = 'दाख' इति भाषाप्रसिद्धा । दाडिमम्='अनार' इति भाषाप्रसिद्धम् । खर्जूरं - 'खजूर' - इति भाषाप्रसिद्धम् । नारिकेलं प्रसिद्धम् । करीरं = 'केर ' इति भाषाप्रसिद्धम् । कोलं= बदरीफलम् । आमलकम् = धात्रीफलम् । चिश्वा = तिन्तिडीकम् - 'इमली' इति भाषा प्रसिद्धम् । इति । तथा पूर्वोक्तेभ्य एभ्य उत्स्वेदिमादिपानकेभ्योऽन्यतरत् = अन्यत्तथाप्रकारं पानकजातं भवेत्, कीदृशं तद्भवेदित्याह- चिराद्धौतम् = चिरकालं पूर्व मरीचतक्रभाजनादिप्रक्षालने प्रयुक्तम्, अत एव अम्लम्= अम्लत्वेन परिणतं व्युत्क्रान्तं = स्वरूपतः परिणामान्तरं प्राप्तम् अत एव परिणतं तथा च- विध्वस्तं= ध्वस्तयोनिकम्, अत एव प्रामुकम् एषणीयम् = आधाकर्मादिदोषवर्जितं च तत्पानकजातं स्यादिति । दशमभक्तिकपदमुपलक्षणम् । ततश्च - तदूर्ध्वमपि षण्मासपर्यन्तासु सर्वासु तपस्यामु एतानि जलानि कल्पन्त एवेति बोध्यम् || सू० ३२ || अत्र आमड़ा नामक फल का धोवन, (१२) कवीठ का धोवन, (१३) बिजौरे का धोवन, (१४) दाख का धोवन, (१५) अनार का धोवन, (१६) खजूर का धोवन. (१७) नारियल का धोवन, (१८) केर का धोवन, वेर का धोवन (२०) आंवले का घोवन और (२१) इमली का धोवन । इन पानकों के अतिरिक्त इसी प्रकार के और भी कोई पानक हों, जो पर्याप्त समय पहले मिर्च तथा छारा आदि के भाजन धोने में प्रयुक्त किये गये हों, अत एव अम्ल हो चुके हों, जिनकी पर्याय बदल गई हो, जो शस्त्रपरिणत हो चुके हों और अचित्त हो गये हों इस कारण प्रासुक एवं एषणीय-आधाकर्मादि दोषों से रहित हों, वे भी ग्रहण किये जा सकते हैं । यहाँ दशमभक्त (चौला) शब्द उपलक्षण है, अत एव चौले से ऊपर की छह मास तक की (१३) जीलेशंनु घोषणु, (१४) द्राक्षनु घोषाणु, (१५) हाइमनु घोषणु, (१६) जन्भूरनु घोवा, (१७) नारियेनु घोष, (१८) शनु घोषाणु, (१८) मेर - मोरनु घोषणु, (२०) आजानु घोषणु, (२१) यांमधीनु घोषण भी पाली ઉપરાંત એ પ્રકારનાં પણ પાણી હોય જે પર્યાપ્ત સમય પહેલાં મરચાં તથા છાશ આદિનાં વાસણ ધાવાનાં ઉપયાગમાં લેવામાં આવ્યાં હેય, અર્થાત્ એ પાણી અમ્લ થઈ ચૂકયાં હાય, પર્યાય બદલાઈ ગઈ હોય, જે શસ્ત્રપરિણત થઇ ચૂકયાં હોય અને અચિત્ત બની ગયાં હાય, એ રીતે પ્રાસુફ તથા એષણીય-આધાકર્માદિ દ્વેષાથી રહિત હોય, તે પણ ગ્રહણુ કરી શકાય છે. અહીં દશમભકત (ચૌલુ) શબ્દ ઉપલક્ષણ છે, એટલે ચૌલાની શ્રી કલ્પ સૂત્ર ઃ ૦૧ कल्प मञ्जरी टीका ।। १०५ ॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy