SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ ८२८ नन्दीस्त्रे अथ शास्त्रप्रशस्तिः । सम्यक्त्वधारी जनतोपकारी, विचारकारी जिनधर्मचारी। कन्धारगोत्रः खलु “वल्लभो"ऽभूत् , श्रेष्ठी समापनविपनिहन्ता ॥ १॥ (२) तस्यात्मजन्मा क्षपिताऽधकर्मा, संप्राप्तधर्माऽवितधर्ममर्मा। " श्रीनेमिचन्द्रो" गुरुभक्त्यतन्द्रो, जिनेन्द्रधर्मे परमानुरक्तः ॥२॥ (३) पत्नी "समर्था" पतिसेवनार्था, जिनोक्तधर्माचरणे समर्था । तस्यातिशुद्धा सुकृतप्रबुद्धा, चेतोऽनुकूला सदया सुशीला ॥ ३ ॥ (४) तस्यां शुभस्वप्नवशेन जातः, "श्रीवाडिलाल "-स्तनयोऽस्ति धीमान् । श्रीसङ्घराज्यादिषु मुख्य एष, सर्वोपकारी किल प्राइविवाकः ( वकील)॥४॥ शीलं दधाना महिलामधाना, " रम्भा"ऽभिधाना सरलस्वभावा । स्वाम्येकभक्ता सुकृताऽनुरक्ता, छायेव तस्याऽनुचरा प्रियाऽस्ति ॥ ५॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy