SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ कृत्रिमामलकष्टान्तः राज्ञः शिरसि चरणेन प्रहारं कर्त्तुं शक्नोति ? सा राज्ञी तु विशेषसम्मानयोग्या भवति, इति विचिन्त्य राज्ञः समीपमागत्य वृद्धा ऊचुः -- राजन् ! शिरसि चरणप्रहारकरणे विशिष्टसत्कारः करणीयः । वृद्धानां वचः श्रुत्वा तद् बुद्धिं प्रति राजा परितुष्टो जातः । ततश्चासौ वृद्धानेव स्वपार्श्व स्थापयामास । इयं राज्ञस्तथा वृद्धानां च पारिणामिकी बुद्धि: । ॥ इति षोडशश्चरणाहतदृष्टान्तः ॥ १६ ॥ अथ सप्तदश आमंड - कृत्रिमामलकदृष्टान्तः कश्चित् कुम्भकारः कस्मैचित् कृत्रिममामलकं दत्तवान् । वर्णतः स्वरूपतश्चामल - कसादृश्यसद्भावेऽप्यति कठिनस्पर्शवच्चात्, तदुत्पत्तिकालाभावाच्च नेदं वास्तविक्रमामलकं किन्तु कृत्रिममिति तेन ज्ञातम् । तस्य । मलकपरीक्षकस्येयं पारिणामिकी बुद्धिः । ॥ इति सप्तदश आमंड - कृत्रिमामलकदृष्टान्तः ॥ १७ ॥ ज्ञानचन्द्रिका टीका चरणाहतदृष्टान्तः, - - શ્રી નન્દી સૂત્ર ८२३ प्रहार देने की सामर्थ्य और किस में हो सकती है। फिर भी वह विशेष संमान के ही योग्य मानी जाती है। ऐसा विचार कर चुकने पर वे पीछे राजा के पास आकर कहने लगे- राजन् ! आपके शिर पर चरण प्रहार करने वाला व्यक्ति विशेष सत्कार का पात्र होता है । इस प्रकार उनके वचन सुनकर राजा उनके बुद्धिवैभव पर बड़ा प्रसन्न हुआ, और उन्हें ही उसने अपने पास रखा। इस तरह यह राजा और वृद्धों की पारिणामिकी बुद्धि का दृष्टान्त है ॥ १६ ॥ सत्रहवां आमंड - कृत्रिमामलक दृष्टान्न – किसी एक कुंभारने किसी दूसरे व्यक्ति के लिये बनावटी आंबला दिया। जो रूप तथा रंग में बिलकुल सच्चे आंबले के समान था, परन्तु उसने उसे कठिन स्पर्श होनेके कारण तथा वह समय उसकी उत्पत्ति का न होने के कारण यह ખીજા કેનામાં સંભવી શકે? છતાં પણ તે વિશેષ સન્માનને ચેગ્ય મનાય છે. આ પ્રમાણે વિચાર કરીને તે રાજા પાસે પાછાં ફર્યા અને તેમણે રાજાને ह्युं, મહારાજ! આપના શિર પર ચરણ પ્રહાર કરનાર વ્યક્તિ તા વિશેષ સત્કારને પાત્ર હાય છે. '' આ પ્રમાણે તેમના વચન સાંભળીને રાજા તેમના બુદ્ધિવૈભવ જોઈ ને ઘણો ખુશ થયા અને તેમને જ તેણે પેતાની સેવામાં રાખી લીધા. આ પ્રમાણે આ રાજા અને વૃદ્ધોની પારણામિકી બુદ્ધિનું દૃષ્ટાંત છે ! ૧૬ ॥ 66 सत्तर आमंड - कृत्रिमामलक दृष्टांत अर्ध से दुलारे असे व्यक्तिने માટે બનાવટી આંખળું દીધું. તે રૂપ અને રંગમાં સાચાં આંબળા જેવું જ હતું. પણ તેણે તેના સ્પર્શ કરતાં કઠણ લાગવાથી તથા તે તેની ઉત્પત્તિના સમય ન
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy