SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-दर्वीकारादयः सप्त दृष्टान्ताः अथ सप्तमः प्लवकदृष्टान्तःप्लवकः-कूर्दकः पुरुषः । स चाकाशेऽनेक विधां क्रीडां प्रदर्शयति । ॥ इति सप्तमः प्लवकदृष्टान्तः ॥७॥ अथाष्टमः ‘तुनाए ' इति तुन्नवायदृष्टान्तः तुन्नवायः-सीवनकर्मकारकः । स च स्वविज्ञान प्रकर्षप्राप्तस्तथा सीवति, यथा केनापि लक्षितो न भवति ॥ ॥ इत्यष्टमस्तुन्नवायदृष्टान्तः ॥ ८॥ अथ नवमोवर्धकिदृष्टान्तः वर्धकिा रथकारः ‘बढई ' इति प्रसिद्धः । स च स्वविज्ञानप्रकर्षप्राप्तोमानमकत्वापि स्थादौ योजनीयकाष्ठस्य मानं विजानाति ॥ ॥इति नवमोवर्धकिदृष्टान्तः ॥९॥ अथ दशम आपूपिकदृष्टान्तः अपूप:-'मालपूआ ' इति भाषापसिद्धः । अपूपनिर्माणकुशलः आपूपिकः । स तन्मानमकृत्वाऽपि तन्मानं जानाति, ग्राहको यथाऽऽदिशति-तथाऽपूपादिकं वस्तु निर्माति । ॥ इति दशम आपूपिकदृष्टान्तः ॥१०॥ सातवां प्लवक दृष्टान्त-जो नट होता है वह आकाश में अनेक प्रकार की क्रीडाओं का प्रदर्शन करता है ॥ ७॥ आठवां तुन्नवाय दृष्टान्त-तुन्नवाय शब्दका अर्थ सीने की कला में जो चतुर है । वह इस ढंग से सीता है कि वस्त्रमें उसकी सिलाई का पता भी नहीं पड़ता ॥ ८ ॥ नौवां वर्धकिदृष्टान्त-जब बढई अपने विषयका विशेष विज्ञाता बन जाता है तो वह विना नाप किये ही रथ आदि में लगाने योग्य काष्ठका नाप अपने आप जान लेता है॥९॥ સાતમું પલવકદષ્ટાંત-નટ આકાશમાં અનેક પ્રકારના ખેલ કરી બતાવે છે આઠમું તુન્નવાયદષ્ટાંત-સીવવાની કળામાં જે ચતુર હોય તેને અન્નવાય કહે છે. તે એવી રીતે સીવે છે કે વસમાં તેની સિલાઈ પણ નજરે પડતી નથી કે ૮. નવમું વર્ધકદષ્ટાંત-જ્યારે સુથાર પિતાના ધંધાને ખાસ જાણકાર થાય છે ત્યારે તે માપ લીધા વિના પણ રથ આદિમાં જડવાના લાકડાનું માપ આપે આપ જાણી શકે છે કે હું શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy