SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे आगमसत्थग्गहणं, जं बुद्धिगुणहिं अट्ठहिं दिहं । विति सुयनाण लंभं, तं पुव्वविसारया धीरा ॥२॥ सुस्सूसइ पडिपुच्छेइ, सुणेई गिण्हेइ य ईहए यावि । तत्तो अपोहए वा, धारेइ करेइँ वा सम्मं ॥३॥ मूयं१ हुंकारं२ वा, बाढंकारं३ पडिपुच्छ४ वीमंसा५ । तत्तो पसंगपारा-यणं च परिणि७ सत्तमए ॥४॥ सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ। तइओ य निरव सेसो, एस विही होइ अणुओगे ॥५॥ से तं अंगपविठं । से तं सुयनाणं । से तं परोक्खनाणं । से तं नाणं ॥ सू०५८॥ ॥ नंदी समत्ता ॥ छाया-अक्षरसंज्ञि सम्यक्, सादिकं खलु सपर्यवसितं च । गमिकमङ्गमविष्टं, सप्ताऽप्येतानि सप्रतिपक्षाणि ॥१॥ आगमशास्त्रग्रहण, यद्बुद्धिगुणैरष्टभिदृष्टम् । ब्रुवते श्रुतज्ञानला , तत्पूर्वविशारदा धीराः ॥ २ ॥ शुश्रूपते प्रतिपृच्छति शृणोति गृह्णाति चेहते वाऽपि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥ ३॥ मूकः हुङ्कारः बाढंकारः, प्रतिपृच्छा विमर्शः । ततः प्रसङ्ग परायणं च परिनिष्ठा सप्तमकः॥ ४ ॥ सूत्रार्थः खलु प्रथमः, द्वितीयो नियुक्ति-मिश्रितो भणितः । तृतीयश्च निरव वेष, एष विधिर्भवत्यनुयोगे ॥५॥ तदेतदङ्गप्रविष्टम् , तदेतच्छ्रुतज्ञानम् , तदेतत् परोक्षज्ञानम्। तदेतज्ज्ञानम्॥मू०५८॥ ॥ नन्दी समाप्ता ॥ टीका-' अक्खरसन्नी' इत्यादि । अक्षरम् अक्षरश्रुतम् १, संज्ञि=संज्ञि अब सूत्रकार शास्त्र का उपसंहार करते हुए संग्रह गाथाएं कहते हैं-'अक्खरसपणी०' इत्यादि हवे सूत्रा२खना उपसार ४२ता सघड आथा। छ-" अक्खर सण्णी. त्याह શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy