SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ६३८ नन्दीसूत्रे दम् , विद्यानुप्रवादेऽनेके विद्यातिशया वर्णिताः । तस्य पदपरिमाणमेका कोटिर्दश च लक्षाणि । एकादशम्-अवन्ध्यम्-धन्ध्य-निष्फलम् , नवन्ध्यमवन्ध्यं सफलमित्यर्थः, अत्र हि सर्वे ज्ञानातपास्संयमयोगाः शुभफलेन सफला वर्ण्यन्ते, अप्रशस्ताश्च प्रामा दादिकाः सर्वेऽशुभफला वर्ण्यन्ते, अत इदमवन्ध्यमुच्यते । अस्य पदपरिमाणं षड्विशतिकोटिपरिमितम् । द्वादशं-प्राणायु:-अत्र आयुषः प्राणस्य च वर्णनं सभेदमुपदश्यते, तथा-अन्येऽपि च प्राणा उप दश्यन्ते । अस्य पदपरिमाणमेका-कोटिः षट् पञ्चाशचलक्षाणि । त्रयोदशं क्रियाविशाल-क्रियाः कायिक्यादयः संयमक्रियाच्छन्दक्रियादयश्च ताभिर्विशालं विस्तीर्ण यत तत । अस्य पदपरिमाणं नवकोटयः । चतुदेश-लोकबिन्दुसारम्-इदं चास्मिन् लोके श्रुत लोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन लोकबिन्दुसारमुच्यते । अस्य पदपरिमाणमर्द्धत्रयोदशकोटयः। ८४ चोरासी लाख है ९। दसवें-विद्यानुप्रवादपूर्व में विद्याओं के अनेक अतिशय वर्णित हुए हैं । इस के पदों का परिमाण १ एक करोड १० दस लाख है १० । ग्यारहवे अवन्ध्यप्रवादपूर्व में ज्ञान, तप एवं संयम तथा शुभयोग ये सब सफल-शुभफल प्रदायक होते हैं तथा अप्रशस्त जितने भी प्रमाद आदि हैं वे सब अशुभ फलवाले होते हैं, यह विषय वर्णित हुआ है। इस के पदों का परिमाण २६ छब्बीस करोड़ है ११ । बारहवेंप्राणायुपूर्व में आयु और प्राग का तथा अन्य और भी प्राणों का भेद सहित वर्णन हुआ है। इस के पदों का प्रमाण १ एक करोड़ ५६ छप्पन लाख है १२॥ तेरहवें-क्रियाविशालपूर्व में कायि को आदि क्रियाओं के भेदों का तथा संयमक्रियाओं के एवं छंद क्रियाओं के भेदों का वर्णन किया गया है। इसके पदों का परिमाण ९ नौ करोड़ है १३। चौदहवांपूर्व जो लोकપ્રમાણ ચોર્યાસી (૮) લાખ છે. (૧૦) દસમાં વિદ્યાનું પ્રવાદપૂર્વમાં વિદ્યાઓના અનેક અતિશયનું વર્ણન કરાયું છે, તેના પદનું પ્રમાણ એક કરોડ દસ લાખ છે. (૧૧) અગીયારમાં અવધ્યપ્રવાદ પૂર્વમાં જ્ઞાન, તપ, અને સંયમ તથા શુભગ એ બધાં શુભફળ પ્રદાયક હોય છે, તથા પ્રમાદ આદિ જે અપ્રશસ્ત છે તે અશુભફળ દેનાર છે. આ વિષયનું વર્ણન કરાયું છે. તેમાં છવીસ કરોડ (२६०००००००) पो छ, (१२) मारमा प्राणायुपूर्व मायु मन प्रगुना तथा બીજાં પ્રણેનું ભેદસહિત વર્ણન થયું છે તેમાં પદેનું પ્રમાણ એક કરોડ છપ્પન લાખ છે. (૧૩) તેરમાં ક્રિયાવિશાલપૂર્વમાં કાયિકી આદિ કિયા ના ભેદેનું તથા સંયમ ક્રિયાઓ અને દકિયાઓના ભેદનું વર્ણન થયુ છે. તેમાં નવ કરેડ પદે છે. (૧૪) ચૌદમું જે લોકબિન્દુસારપૂર્વ છે તે અક્ષર પર શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy