SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-सूत्र मेदवर्णनम्. ६३१ सोवत्थियावत्तं ११, नंदावत्तं १२, बहुलं १३, पुट्ठापुढं १४, विया - वित्तं १५, एवंभूयं १६, दुयावत्तं १७, वत्तमाणपयं १८, समभिरूढं १९, सव्वओभद्दं २०, पस्सा २१, दुपडिग्गहं २२; इच्चेइयाई बावीसं सुत्ताइं छिन्नच्छेयनइयाणि ससमयसुत्तपरिवाडीए, इच्चेइयाई बावीस सुत्ताई अच्छिन्नच्छेयनइयाई आजीवियसुत्तपरिवाडीए, इच्चेइयाई बावीसं सुत्ताई तिगणइयाई तेरासियसुत्तपरिवाडीए, इच्चेइयाई बावीसं सुत्ताइं चउक्कनइयाई ससमयसुत्तपरिवाडीए । एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताइं भवतित्तिमक्खायाई, से तं सुत्ताई ॥ २ ॥ " नन्दावर्तम् १२, बहुलम् १३, पृष्टापृष्टम् १४, व्यावर्त्तम् १५, एवंभूतम् १६, द्विकावर्तम् १७, वर्तमानपदम् १८, समभिरूढम् १९ सर्वतोभद्रम् २०, प्रशिष्यम् २१, दुष्प्रतिग्रहम् २२, इत्येतानि द्वाविंशतिः सूत्राणि छिन्नच्छेदनायिकानि स्वसमयसूत्रपरिपाट्या, इत्येतानि द्वाविंशतिः सूत्राणि अच्छिन्नच्छेदनायिकानि आजीविकसूत्रपरिपाट्या, इत्येतानि द्वाविंशतिः सूत्राणि त्रिनयिकानि त्रैराशिकसूत्र परिपाटया, इत्येतानि द्वाविंशतिः सूत्राणि चतुष्कनयिकानि स्वसमयसूत्रपरिपाटया । एवमेव सपूर्वापरेण अष्टाशीतिः सूत्राणि भवन्तीत्याख्यातानि । तान्येतानि सूत्राणि ॥ २ ॥ अथ द्वितीयं भेदमाह - अथ कानि तानि सूत्राणि ? इति । उत्तरयति - मूत्राणि= सर्वद्रव्य पर्यायनयाद्यर्थसूचनात् सूत्राणि द्वाविंशतिः = द्वाविंशतिसंख्यकानि मज्ञप्तानि, तद्यथा - ऋजुसूत्रम् १, परिणतापरिणतम् २, बहुभङ्गिकम् ३, विजयचरितम् ४, अनन्तरम् ५, परम्परम् ६, आसानम् ७, सयूथम् ८, संभिन्नम् ९, यथावादम् १०, शिष्यप्रश्न - हे भदन्त ! दृष्टिवाद का जो द्वितीय भेद सूत्र है उसका क्या स्वरूप है ? उत्तर – सूत्र बाइस प्रकार का है, वे प्रकार ये हैं - ऋजुसूत्र १, परितापरिणत २, बहुभगिक ३, विजयचरित ४, अनंतर ५, परंपर ६, शिष्य पूछे छे–डे लहन्त ! दृष्टिवाहनो ने जीले लेह 'सूत्र' छे तेनुं शु स्व३५ छे ? उत्तर—सूत्र नीचे प्रमाणे मावीस (२२) अारना छे – (१) ऋभुसूत्र, (२) परिशुतायरिथुत, (3) महुलगिङ, (४) विश्ययरित, (4) अनंतर, શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy