SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ - नन्दीसूत्रे सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्णविज्जंति, परूविज्जति, दंसिज्जति निदंसिज्जंति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विण्णाया । एवं चरण करण परूवणा आघविज्जइ । से तं विवागसुयं ॥ सू० ५५॥ छाया-अथ किं तद् विपाकश्रुतं ? विपाकश्रुते खलु सुकृत दुष्कृतानां कर्मणां फलविपाक आख्यायते । तत्र खलु दश दुःखविपाका दश सुखविपाकाः । अथ के ते दुःखविपाकाः ? दुःख विपाकेषु खलु दुःखविपाकानां नगराणि उद्यानानि वन षण्डाः चैत्यानि, समवसरणानि, राजानः अम्बापितरः धर्माचार्याः धर्मकथाः ऐहलौकिकपारलौकिका ऋद्धिविशेषाः, निरयगमनानि संसार भवप्रपञ्चाः, दुःख परम्परा दुष्कुलपत्यायोतयः दुर्लभबोधिकत्वम् आख्यायते त एते दुःखविपाकाः । अथ के ते सुखविपाकाः ? सुखविपाकेषु खलु सुखविपाकानां नगराणि, उद्यानानि, वनषण्डाः, चैत्यानि, समवसरणानि, राजानः, अम्बापितरः, धर्माचार्याः, धर्मकथाः, ऐहलौकिक पारलौकिका ऋद्धि विशेषाः, भोगपरित्यागाः, प्रव्रज्याः, पर्यायाः, श्रुतपरिग्रहाः, तप उपधानानि, संलेखनाः, भक्तपत्याख्यानानि, पादपोपगमनानि, देवलोकगमनानि, सुखपरम्पराः, सुकुल प्रत्यायातयः, पुनर्बोधिलाभाः, अन्तक्रिया आख्यायन्ते । विपाकश्रुतस्य खलु परीता वाचना संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येया श्लोकाः, संख्येयाः नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः तत् खलु अङ्गार्थतया एकादशमङ्गम् , विंशतिरध्ययनानि, विंशतिरुद्देशनकालाः, विंशतिः समुद्देशनकालाः, संख्येयानि पद सहस्राणि, पदाग्रेण, संख्येयानि अक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यवाः परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृतनिबद्धनिकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दय॑न्ते, निदर्श्यन्ते, उपदश्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते । तदेतद् विपाकश्रुतम् ॥ सू० ५५ ॥ टीका-से किं तं विवागसुयं०' इत्यादिएकादशाङ्गजिज्ञासायां पृच्छति-अथ तिं तद् विपाकश्रुतम् विपचनं विपाका= अब ग्यारहवें अंग विपाकश्रुतका स्वरूप कहते हैं-से किंतं विवागसुयं ?' इत्यादि । ग्यारहवें अंग विपाकश्रुतके स्वरूपको जाननेकी इच्छा वे मयारमा मा-विपाश्रुतर्नु २१३५ १ वे छे-" से कि त विवागसुयं १" त्या मारमा -विपाश्रुतनु २१३५ समाने भाटे शिष्य શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy