SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ ६१० नन्दीसूत्रे तिन्नि उद्देसणकाला, तिन्नि समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्णविज्जति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति उवदंसिज्जंति, से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविज्जइ ६ । से तं अणुत्तरोववाइयदसाओ ॥ सू० ५३ ॥ छाया-अथ कास्ता अनुत्तरोपपातिकदशाः ? अनुत्तरोपपातिकदशासु खलु अनुत्तरोपपातिकानां नगराणि उद्यानानि चैत्यानि वनषण्डाः राजानः अम्बापितरौ समवसरणानि धर्माचार्याः धर्मकथाः ऐहलौकिक पारलौकिक ऋद्धिविशेषाः भोगपरित्यागाः प्रव्रज्याः पर्यायाः श्रुतपरिग्रहाः तप उपधानानि प्रतिमा उपसर्गाः संलेखनाः भक्तपत्याख्यानानि पादपोपगमनानि अनुत्तरोपपातिकत्वे उपपातः, सुकुलप्रत्यायातयः पुनर्बोधिलाभाः अन्तक्रिया आख्यायन्ते अनुत्तरोपपातिकदशासु खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । ताः खलु अङ्गार्थतया नवममङ्गम् , एकः श्रुतस्कन्धः त्रयो वर्गाः, त्रय उद्देशनकालाः, त्रयः समुदेशनकालाः, संख्येयानि पद सहस्राणि पदाग्रेण, संख्यातानि अक्षराणि, अनन्ता गमाः, परीतास्त्रसाः, अनन्ता स्थावराः, शाश्वतकृतनिबद्धनिकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदश्यन्ते, उपद यन्ते, स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूवणा आख्यायते, ता एता अनुत्तरोपपातिकदशाः ॥ सू० ५३ ॥ टीका-से किं तं० ' इत्यादि । अथ कास्ता अनुत्तरोपपातिकदशाः ? इति प्रश्नः । उत्तरयति-अनुत्तरोपपातिकदशासु-न विद्यते उत्तरः श्रेष्ठोऽस्मादित्यनुत्तरः उपपत्तनम्-उपपातः जन्म, अनुतर उपपातो येषां तेऽनुत्तरोपपातास्त एव-अनुत्तरोपपातिकास्तेषां दशास्तासु तथोक्तासु खलु अनुत्तरोपपातिकानां मुनीनां नगराणि, उद्यानानि, चैत्यानि, वन શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy