SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे स्यामाख्यायिकायां पञ्च पञ्च उपाख्यायिका शतानि = अवान्तरकथाशतानि । एकैकस्यामुपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सन्ति । एवमेव -अनेनप्रकारेण सपूर्वापरेण - पूर्वापर संयोजनया अर्धचतुर्था कथानकाकोव्यः= आख्यायिकानां सार्वत्रिकोट्यो ( ३५००००००) भवन्तीति समाख्यातं भगवता महावीरेण । ५९६ ननु धर्मकथा आख्यायिकानाम् उपाख्यायिका नाम आख्यायिकोपाख्यायिकानां च तिसृणां संख्या सपादशतकोटिपरिमिता ( १२५००००००० ) भवति, तर्हि कथमत्र आख्यायिकादीनां सार्द्धत्रिकोटिसंख्याऽभिहिता ? इति चेत्, आह, नवानां ज्ञातानां पञ्चाशल्लक्षाधिकैकविंशतिकोट्यधिकैकशतकोटिसंख्यका ( १२१५०००००० ) या आख्यायिकादय उक्तास्तादृश्य एव आख्यायिकादयो दशसु धर्मकथास्वप्युक्ताः, अतो दशधर्मकथोक्ताऽऽख्यायिकादि - (१२५०००००००) raat पास आख्यायिका - उपाख्यायिकायें हैं। इन सभी आख्यायिकायों को जोड़ने से इनकी संख्या साढे तीन करोड़ (३५००००००) होती है ऐसा भगवान् महावीर स्वामीने कहा है । यहां यह शंका होती है कि-'धर्मकथा में आई हुई आख्यायिकाउपाख्यायिका और आख्यायिकोपाख्यायिकाओं की सम्मिलित संख्या एकसौ पच्चीस करोड़ (१२५०००००००) होती है, तो फिर यहाँ पर उनकी संख्या साढ़े तीन करोड़ (३५००००००) कैसे कही गई है ? इसका समाधान इस प्रकार है- नव ज्ञातों में जो आख्यायिकादिकों की एक सौ साढ़े इक्कीस करोड़ (१२१५००००००) संख्या टीका में उपर કાએ-કથાઓ છે. એક એક આખ્યાયિકામાં પાંચ સે પાંચસે ઉપાખ્યાયિકાએ અવાન્તરકથાઓ છે. એક એક ઉપાખ્યાયિકામાં પાંચસે પાંચસેા આખ્યાયિકા– ઉપાખ્યાયિકાઓ છે. આ બધી આખ્યાયિકાઓને મેળવવાથી સાડા ત્રણ કરોડ ( ३५०००००० ) थाय छे सेभ लगवान महावीर स्वामी अधु छे. અહીં એ શકા થાય છે કે “ ધર્મકથાઓમાં આવેલ આખ્યાયિકા, ઉપાખ્યાયિકાએ અને આખ્યાયિકાપાખ્યાયિકાઓની કુલ સંખ્યા એક સેા પચીસ કરોડ (૧૨૫૦૦૦૦૦૦૦) થાય છે તેા પછી અહીં' તેમની સંખ્યા સાડા ત્રણ કરોડ (૩૫૦૦૦૦૦૦૦) કેવી રીતે કહેવામાં આવી છે?' તેનુ સમાધાન આ પ્રમાણે કરી શકાય-નવા જ્ઞાતામાં આખ્યાયિકા આદિની એકસે સાડી એકવીસ કરોડ (૧૨૧૫૦૦૦૦૦૦) ની સંખ્યા ઢીકામાં ઉપર કહેવામાં આવી છે, એજ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy