SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-आचाराङ्गस्वरूपवर्णनम्. शब्दानां द्वन्द्वः । आचारादि वृच्यन्ताः अत्राचारागसूत्रे कथ्यन्ते इति भावः । स पूर्वोक्त आचारः समासतः-संक्षेपतः पञ्चविधः प्रज्ञप्तः, पञ्चविधत्वमेवाह-'तं जहा०' इत्यादिना । तत्र प्रथमे आचारो ज्ञानाचारः स हि श्रुतज्ञानविषयः कालविनयबहुमानोपधानानिह्नव व्यञ्जनाथं तदुभयरूपोऽष्टविधः, व्यञ्जनशब्दोऽत्र पदवाचकः, तच्च सूत्रस्थपदानां सम्यगुच्चारणम् । उक्तञ्च ज्ञानाचारस्वरूपम्-- __ "काले विणये बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण तत्थ तदुभये अट्टविहो णाणमायारो" ॥ १॥ छाया-कालो विनयो बहुमान उपधानं तथा अनिहवनम् । ___ व्यञ्जनमर्थस्तदुभयम् अष्टविधो ज्ञानाचारः ॥ इति । मयात्रा है । तथा इस रत्नत्रयरूप संयम के निर्वाह निमित्त जो परिमितमात्रामें आहार ग्रहण किया जाता है वह मात्रा है। तथा अनेक प्रकार के अभिग्रहों का धारण करना यह वृत्तिशब्द का अर्थ है । तात्पर्य इसका यह है कि इन साधु के आचार आदि समस्त कर्तव्यों का आचारांगसूग्रमें वर्णन किया गया है। वह आचार संक्षेप से पांच प्रकार का कहा गया है, जैसे-ज्ञानाचार १, दर्शनाचार २, चारित्राचार ३, तप आचार ४, और वीर्याचार ५। इनमें ज्ञानाचार श्रुतज्ञान के विषयमें होता है। यह-काल १, विनय २, वहुमान ३, उपधानः (उपवासादितप) ४, अनिमव ५, व्यंजन ६, अर्थ ७, एवं तदुभय ८, इस रूप से आठ प्रकार का बतलाया गया है। सुत्रस्थित पदों का अच्छी तरह से उच्चारण करना इसका नाम व्यंजन है । સંયમયાત્રા છે. તથા તે રત્નત્રયરૂપ સંયમના નિર્વાહ માટે જે પરિમિત માત્રામાં આહાર ગ્રહણ કરાય છે તેનું નામ માત્રા છે. તથા અનેક પ્રકારના અભિગ્રહને ધારણ કરે એ વૃત્તિ શબ્દનો અર્થ છે. તેનું તાત્પર્ય એ છે કે એ સાધુઓના આચાર આદિ સમસ્ત કર્તવ્યનું આચારાંગ સૂત્રમાં વર્ણન કરવામાં આવેલ છે. से मायार संक्षितमा पांय प्रारना डेस छ-(१) ज्ञानाय॥२, (२) शनाच्या२, (3) यास्त्रिाया२, () त५ माया२, मन (५) वीर्याया२. तमामा ज्ञानाया२. श्रुतज्ञानना विषयमा थाय छे. से (1) , (२) विनय, (3) महमान, (४) उपधान, (५) मनिलप, (६) व्यसन, (७) मथ मन (८) तलय, म આઠ પ્રકારને બતાવ્યો છે. સૂત્રમાં રહેલ પદાર્થનું સારી રીતે ઉચ્ચારણ કરવું તેનું નામ વ્યંજન છે (૧) દર્શનાચાર, સમ્યકત્વિને આચાર, તે આઠ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy