SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका - अङ्गप्रविष्टश्रुतभेदाः साम्प्रतमङ्गप्रविष्टश्रुतमाह मूलम् - से किं तं अंगपविहं ? | अंगपविद्धं दुवालसविहं पण्णत्तं । तं जहा - आयारो १ सूयगडो २ ठाणं ३ समवायो ४, विवाहपन्नत्ती ५, नायाधम्मक हाओ ६ उत्रासगदसाओ ७, अंतगउदसाओ ८, अणुत्तरोववाइयदसाओ ९, पण्हावागरणं १०, विवागसुर्य ११, दिडिवाओ १२ ॥ सू० ४४ ॥ छाया - अथ किं तद् अङ्गप्रविष्टम् ? अङ्गप्रविष्टं द्वादशविधं प्रज्ञप्तम् । तद् यथा आचारः १, सूत्रकृतम् २, स्थानम् ३, समवायः ४, विवाहप्रज्ञप्तिः ५, ज्ञाताधर्मकथाः ६, उपासकदशाः ७, अन्तकृद्दशाः ८, अनुत्तरोपपातिकदशाः ९, प्रश्नव्याकरणम् १०, विपाकश्रुतम् ११, दृष्टिवादः १२ ॥ सू० ४४ ॥ टीका - सुगमम् ॥ सू० ४४ ॥ ५४७ बुद्धियों से समन्वित जितने शिष्यजन जिन २ तीर्थंकरों के थे उन के वारे में उतने ही हजार प्रकीर्णक थे। तथा प्रत्येक बुद्ध भी उतने ही थे। यह आवश्यक व्यतिरिक्त के भेदरूप कालिक श्रुतका वर्णन हुवा। यहां तक अनंगप्रविष्ट का कथन हुवा || सू० ४३ ॥ अब अङ्गप्रविष्ट श्रुत कहते हैं-' से किं तं अंगपवि० ' इत्यादि । शिष्य पूछता है - हे भदन्त ! अंगप्रविष्ट श्रुत का क्या स्वरूप है । जैसे - आचाविवाहप्रज्ञप्ति ५, है, उत्तर - अंगप्रविष्ट श्रुत बारह प्रकार का कहा गया रांग १, सूत्रकृतांग २, स्थानांग ३, समवायांग ४, યુક્ત જેટલા શિષ્યજન, જે જે તીર્થંકરાના હતાં તેમના પણ એટલા જ હજાર પ્રકીર્ણાંક શ્રુત હતાં. તથા પ્રત્યેક યુદ્ધ પણ એટલાં જ હતા. આ આવશ્યક વ્યતિરિક્તના ભેદરૂપ કાલિક શ્રુતનુ વર્ણન થયું. અહી' સુધી અનંગપ્રવિષ્ટનું વર્ણન થયું. ॥ સૂ. ૪૩॥ हुवे मग प्रविष्ट सूत्र वर्षान उरे छे - " से किं तं अंगपवि० " त्याहि. શિષ્ય પૂછે છે-હે ભદન્ત ! અંગપ્રવિષ્ટ સૂત્રનું શું સ્વરૂપ છે? उत्तर—संगप्रविष्ट श्रुत भार अारनं आहेस छे - (१) मायारांग, (२) सुत्रतांग, (3) स्थानांग, (४) समवायांग, (५) विवाह अज्ञाप्ति, (६) ज्ञाता શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy