SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे यावणियाओ २५, निरयावलियाओ - कप्पियाओ २६, कप्पवर्डसियाओ २७, पुष्फियाओ २८, पुष्पचूलियाओ २९, वहिदसाओ ३०, आसीविसभावणं १, दिट्ठिविसभावणं २, सुमिणभावणं ३, महासुमिणभावणं ४, तेयग्गिनिसग्गं ५, एवमाइ - याइं चउरासीइं पइन्नगसहस्साइं भगवओ अरहओ उसहसा - मिस्स आइतित्थयरस्स । तहा संखिज्जाई पइन्नगसहस्साई मज्झिमगणं जिणवराणं । चोद्दसपइन्नगसहस्साइं भगवओ वद्धमाणसामिस्स | अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउव्विहाए बुद्धीए उववेया, तस्स तत्तियाइं पन्नगसहस्साइं पत्तेयबुद्धा वि तत्तिया चेव । से तं कालियं । से तं आवस्यवइरित्तं । से तं अनंगपविहं ॥ सू०४३ ॥ T छाया - अथ किं तत् कालिकम् ? । कालिकमनेकविधं प्रज्ञप्तम् । तद् यथाउत्तराध्ययनम् १, दशाः २, कल्पः ३, व्यवहारः ४, निशीथम् ५, महानिशीथम् ६, ऋषिभाषितम् ७, जम्बूद्वीपप्रज्ञप्तिः ८, द्वीपसागर प्रज्ञप्तिः ९, चन्द्रप्रज्ञप्तिः १०, क्षुल्लि काविमानप्रविभक्तिः ११, महल्लिका (महा) विमानप्रविभक्तिः १२, अङ्गचूलिका १३, वर्गचूलिका १४, विवाहचूलिका १५, अरुणोपपातः १६, वरुणोपपातः १७, गरुडोपपातः १८, धरणोपपातः १९, वै श्रमणोपपातः २०, वेलंधरोपपातः २१, देवेन्द्रोपपातः २२ उत्थानश्रुतं २३, समुत्थानश्रुतं २४, नागपरिज्ञापनिकाः २५, निरयावलिकाः – कल्पिकाः २६, कल्पावसिकाः २७, पुष्पिताः २८, पुष्पचूलिकाः २९, वृष्णिदशाः ३० । आशीविषभावनम् १, दृष्टिविषभावनम् २, स्वप्नभावनम् ३, महास्वप्नभावनम् ४, तेजोऽग्निनिसर्गम् ५, एवमादिकानि चतुरशीति प्रकीर्णक सहस्राणि भगवतोऽर्हत ऋषभस्वामिन आदि तीर्थेकरस्य । तथा-संख्येयानि प्रकीर्णकसहस्राणि मध्यमकानां जिनवराणाम् । चतुर्दश प्रकीर्णक सहस्राणि भगवतो वर्धमानस्वामिनः । अथवा यस्य यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्धयोपपेताः तस्य तावन्ति प्रकीर्णकसहस्राणि प्रत्येकबुद्धा अपि तावन्तचैव । तदेतत् कालिकम् । तदेतदावश्यकव्यतिरिक्तम् । तदेतदनङ्गप्रविष्टम् ॥ सू० ४३ ॥ ५४२ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy