SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ५३४ " संसार बन्धनगतो, जाति जराव्याधि मरण दुःखार्तः । नो द्विजते सत्त्वः सोऽप्यपराधः प्रमादस्य ॥ ४ ॥ अज्ञाप्यते यदवश, स्तुल्योदर पाणिपादवदनेन । कर्म च करोति बहुविध, मेतदपि फलं प्रमादस्य ॥ ५ ॥ " यन्न प्रयान्ति पुरुषाः, स्वर्गे यच प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदंमे " ॥ ३ ॥ पुरुष - आत्मा जो स्वर्ग को प्राप्त नहीं करते हैं तथा केवल अधोगति के ही पात्र बनते हैं इसमें प्रधानकारण एक यह अनार्य प्रमाद ही है यह निश्चित बात है ॥ ३॥ "संसारबन्धनगतो, जाति जरा व्याधि मरण दुःखार्तः । यन्नोद्विजते सत्त्वः, सोऽप्यपराधः प्रमादस्य इस संसाररूपी कारागारमें पड़ा हुआ यह प्राणी जो जन्म, जरा एवं मरणके दुःखों से संत्रस्त हो रहा है, तथा ऐसी परिस्थितिको भोगता हुआ भी जो यहां से उद्विग्न चित्त नहीं होता है इसमें यदि कोई अपराधी है तो वह एक प्रमाद ही है ॥ ४ ॥ ܕܐ ॥ ४ ॥ नन्दीसत्रे “ आज्ञाप्यते यदवश, - स्तुल्योदर पाणिपादवदनेन । कर्म च करोति बहुविध - मेतदपि फलं प्रमादस्य " ॥५॥ " 66 यन्न प्रयान्ति पुरुषाः, स्वर्ग यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे " ॥ ३ ॥ શ્રી નન્દી સૂત્ર પુરુષ–આત્મા, જે સ્વર્ગ પ્રાપ્ત કરતા નથી તથા ફક્ત અધગતિને જ પાત્ર થાય છે તેમાં એક મુખ્ય કારણ આ અનાય પ્રમાદ જ છે એ વાત निश्चित छे. ॥३॥ " संसार बन्धनगतो, जाति जराव्याधि मरण दुखार्तः । यन्नोद्विजते सत्त्वः सोऽप्यपराधः प्रमादस्य " ॥ ४ ॥ " આ સંસારરૂપી કારાગારામાં પડેલ આ પ્રાણી જે જન્મ, જરા, અને મરણુના દુ:ખાથી ત્રાસી ગયેલ છે, તથા એવી પરિસ્થિતિને ભગવતા ભેાગવતા પણ જે અહીંથી ઉદ્વિગ્ન ચિત્ત નથી થતા તેમાં જો કોઈ અપરાધી હોય તે ये प्रभाह छे ॥४॥ " आज्ञाप्यते यदवश - स्तुल्योदर पाणि पाद वदनेन । कर्मच करोति बहु विध, - मेतदपि फलं प्रमादस्य " ॥ ५ ॥
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy