SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका ठीका मिथ्याश्रुतमेदाः ४८५ कापिलिकम् १३, लौकायतिकम् १४, पष्टितन्त्रम् १५, माठरम् १६, पुराणम् १७, व्याकरणम् १८, भागवतम् १९, पातञ्जलम् २०, पुष्यदैवतम् २१, लेखम् २२, गणितम् २३, शकुनरुतम् २४, नाटकानि २५, अथवा - द्वासप्ततिः कलाः, चत्वा - रथ वेदाः साङ्गोपाङ्गाः, एतानि मिथ्यादृष्टेर्मिथ्यात्वपरिगृहीतानि मिथ्याश्रुतम् । एतानि चैव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि सम्यक् श्रुतम् । अथवा मिथ्यादृष्टेरप्येतानि चैव सम्यक् श्रुतम् कस्मात् ? सम्यक्त्व हेतुत्वात् यस्मात्ते मिथ्यादृष्टयस्तैश्चैव समयैर्नोदिताः सन्तः केचित् स्वपक्षदृष्टीस्त्यजन्ति । तदेतन्मिथ्याश्रुतम् ॥ " , 1 टीका - शिष्यः पृच्छति' से किं तं मिच्छासुयं ० ' इति । अथ किं तन्मि थ्याश्रुतम् इति । उत्तरमाह - मिच्छायं ० ' इत्यादि । तत् खलु मिथ्याश्रुतं भवति, यदिदम् अज्ञानिकैः = अल्पमतिभिः मिध्यादृष्टिभिः = मिथ्यात्विभिः, स्वच्छन्द बुद्धिमतिविकल्पितम्, तत्र बुद्धि: - अवग्रहेहारूपा, मतिः - अवायधारणारूपा, स्वच्छन्देन = स्वाभिप्रायेण, न तु सर्वज्ञप्रणीतार्थानुसारेण, बुद्धिमतिभ्यां विकल्पितम्, स्वबुद्धि अब सूत्रकार मिथ्याश्रुत का वर्णन करते हैं-' से किं तं मिच्छासुयं० ' इत्यादि । शिष्य पूछता है - है भदन्त ! मिथ्याश्रुत का क्या स्वरूप है ! उत्तर - मिथ्यात वह है कि जिसे अज्ञानी - अल्पमतियुक्त - मिथ्यादृष्टि जीवों ने अपनी स्वच्छंद मति एवं बुद्धि द्वारा परिकल्पित किया है । यहां जो " स्वच्छंद मति बुद्धि" ऐसा कहा है उसका अभिप्राय यह है कि जो मिध्यादृष्टि जीव हुआ करते हैं वे सर्वज्ञ प्रणीत अर्थके अनुसार पदार्थों की प्ररूपणा नहीं करते, किन्तु अपने अभिप्राय के अनुसार जो अपनी बुद्धि और मतिमें आता है उसे ही सत्य कल्पित कर लिया करते हैं । यहां अवग्रह एवं ईहारूप मान्यता का नाम बुद्धि है, तथा अवाय एवं धारणारूप मान्यता का नाम मति है । इस तरह बुद्धि और मतिमें भेद डुवे सूत्रार भिथ्याश्रुतनुं वर्णुन उरे छे- “से किं तं मिच्छासुयं ० " त्याहि શિષ્ય પૂછે છે-હે ભદન્ત! મિથ્યાશ્રુતનુ` શુ` સ્વરૂપ છે ? ઉત્તર——મિથ્યાશ્રુત તે છે કે જેને અજ્ઞાની--અલ્પમતિવાળા–મિથ્યાષ્ટિ જીવાએ પાતાની સ્વચ્છ ંદ મતિ અને બુદ્ધિ દ્વારા પરિકલ્પિત કયુ" છે. અહીં જે “ સ્વચ્છંદ મતિ બુદ્ધિ ” એમ કહ્યુ છે તેનું તાત્પર્ય એ છે કે જે મિથ્યાષ્ટિ જીવ હાય છે તે સર્વજ્ઞ પ્રણીત અર્થ પ્રમાણે પદ્યાર્થીની પ્રરૂપણા કરતા નથી, પણ પેાતાના અભિપ્રાય પ્રમાણે જે પેાતાની બુદ્ધિ અને મતિમાં આવે છે એને જ સત્ય કલ્પી લે છે. અહીં અવગ્રહ અને ઈહારૂપ માન્યતાનું નામ મુદ્ધિ છે, O શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy