SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४५ ४६ ४७ ४८ ४९ ५० ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६० શ્રી નન્દી સૂત્ર ५१ विषयमन:पर्ययज्ञानभेदवर्णनम् केवलज्ञानवर्णनम् केवलज्ञान भेदस्य केवल शब्दस्य पर्यायाणां पर्यायार्थानां च वर्णनम् १९४ - १९८ सभेदस्यभवस्थ केवलज्ञानस्यवर्णनम् १९८ - २०१ सभेदस्य सिद्ध केवल ज्ञानस्यवर्णनम् २०२ तीर्थ सिद्धादिपदानम् अर्थनिर्देशपूर्वकं क्वचित् क्वचित् तत्तत्पद सार्थक्य निर्देश: पृष्ठाङ्कः१७७-१९४ १९४-२७४ वैनयिक बुद्धलक्षणम् वैनयिक बुद्धेरुदाहरणान २०३-२११ २१२-२६५ मोक्षसमर्थनम् सभेदस्य परस्पर सिद्धकेवल ज्ञानस्यवर्णनम् प्रकारान्तरेण सभेदकेवल ज्ञान वर्णनम् परोक्षज्ञानवर्णनं, परोक्षज्ञान भेदस्यान्योन्यानुगतत्वेऽपि पार्थक्येन प्रतिपादनं श्रुतज्ञानस्य मतिज्ञान पूर्वकत्ववर्णनम्, मतिज्ञानस्यश्रुतज्ञानपूर्वकत्व निरसनं च मतिज्ञान मत्यज्ञानयोः श्रुतज्ञान श्रुताज्ञानयोश्च वर्णनम् सभेदस्य अभिनिवोधिक ज्ञानस्य वर्णनम् आभिनिबोधिकज्ञान भेदस्याश्रुतनिश्रितस्य चातुर्विध्य प्रतिपादनं च औत्पत्तिकबुद्धेर्लक्षणम् औत्पत्तिक्याबुद्धे रुदाहरणानि २६६-२६७ २६८-२७४ २७५-२९४ २९४-३०० ३०१-३०६ ३०५-३०६ ३०६-३०७ ३०७ - ३०९ ३०९
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy