SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ४७२ नन्दीसूत्रे छाया-अथ किं तत् सम्यक्श्रुतम् ? सम्यक्श्रुत-यदिदम् अर्हद्भिर्भगवद्भिरुत्पन्नज्ञानदर्शनधरैलोक्यनिरीक्षितमहितपूजितैः, अतीतप्रत्युत्पन्नानागतज्ञायकैः सर्वज्ञैः सर्वदर्शिभिः प्रणीतं द्वादशाङ्गं गणिपिटकः, तद्यथा-आचारः१, सूत्रकृतम्र, स्थानम् ३, समवायः ४, विवाहप्रज्ञप्तिः ५, ज्ञाताधर्मकथाः ६, उपासकदशाः ७, अन्तकृद्दशाः ८, अनुत्तरोपपातिकदशाः ९, प्रश्नव्याकरणानि१०, विपाकश्रुतम् ११, दृष्टिवादः १२, इत्येष द्वादशाङ्गगणिटकश्चतुर्दशपूर्विणः सम्यकश्रुतम् । अभिन्नदशपूर्विणः सम्यक्श्रुतम् । ततः परं भिन्नेषु भजना । तदेतत् सम्यक्श्रुतम् ॥ सू०४०॥ टीका-शिष्यः पृच्छति-से किं तं सम्मसुयं' इति । अथ किं तत् सम्यकश्रुतमिति । सम्यक्श्रुतस्य किं स्वरूप ? मिति प्रश्नः । उत्तरमाह-'सम्मसुयं०" इत्यादि । सम्यक्श्रुतं तदुच्यते, यदिदम् अर्हद्भिः तीर्थकरैः, भगवद्भिः-भगः= समग्रैश्वर्यादिः, उक्तञ्च "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः।। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना" ॥ १॥ इति । भगो विद्यते येषां ते भगवन्तस्तैः समग्रैश्वर्यसमग्ररूपादियुक्तैः, तथा उत्पन्नज्ञानदर्शनधरैः-उत्पन्ने ज्ञानदर्शने केवलज्ञानकेवलदर्शने, उत्पन्नज्ञानदर्शने तयोर्धराः, उत्पन्नज्ञानदर्शनधरास्तैः, तथा त्रैलोक्यनिरीक्षितमहितपूजितैः-निरीक्षिताश्च महितश्च अब सूत्रकार सम्यक्श्रुत का वर्णन करते हैं-'से किं तं सम्मसुयं ? ' इत्यादि शिष्य पूछता है-हे भदन्त ! पूर्ववर्णित सम्यकश्रुत का क्या स्वरूप है ? उत्तर-पूर्ववर्णित सम्यकश्रुत वह है जो भगवान-समग्रऐश्वर्य १, रूप २, यश ३, लक्ष्मी ज्ञानादिलक्ष्मी ४, धर्म ५, और प्रयत्न ६, इन छहों अर्थों से संपन्न तथा अनंतज्ञान अनंतदर्शन शाली, तथा त्रैलोक्यद्वाराभवनपति, व्यन्तर, नर, विद्याधर, ज्योतिष्क एवं वैमानिक देवों द्वारानिरीक्षित-अर्थात्-मनोरथों से परिपूर्ण होने के निश्चय से समुत्पन्न वे सूत्र४।२ सभ्य श्रुतनु न ४२ छ-से किं तं सम्मसुयं ? त्यात શિષ્ય પૂછે છે–હે ભદન્ત ! પૂર્વવર્ણિત સમ્યક્ત નું શું સ્વરૂપ છે? ઉત્તર-પૂર્વવણિત સમ્યકત એ છે કે ભગવાન-(૧) સમગ્ર ઐશ્વર્ય, (२) ३५ (3) यश (४) सभी (जाना evध) (५) धर्म अने (6) प्रयत्न એ છ અર્થોથી યુક્ત તથા અનંત જ્ઞાન અનંત દર્શનશાલી, તથા 2લોક્ય દ્વારાભવનપતિ, વ્યન્તર, નર, વિદ્યાધર, તિષ્ક અને વૈમાનિક દેવે દ્વારા–નિરીક્ષિત એટલે કે મને રથના પરિપૂર્ણ થવાના નિશ્ચયથી પ્રાપ્ત આનંદ-વિકસિત લે શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy