SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ४३४ नन्दीस्त्रे द्रव्यम् । एतदपि भास्वरद्रव्यमधिकृत्योच्यते । भास्वरद्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति । यथा पुष्करवरद्वीपार्ध मानुषोत्तरपर्वतप्रत्यासन्नवर्तिनो मनुष्याः कर्कसंक्रान्तौ सूर्यविम्बं पश्यन्तीति विज्ञेयम् । तथाचोक्तम् लक्खेहि एगवीसा,-ए साइरेगेहि पुक्खरद्धम्मि । उदए पेच्छंति नरा, सूरं उक्कोसए दिवसे ॥ १॥ छाया-लक्षैरेकविंशत्या, सातिरेकैः पुष्करार्थे । उदये प्रेक्षन्ते नराः, सूर्यम् उत्कर्षके दिवसे ॥१॥ इति ॥४॥ ननु 'स्पृष्टं शणोति शब्द'-मित्युक्तम् , तत्र किं शब्दप्रयोगनिःसृतान्येव केवलानि शब्द द्रव्याणि शणोति, उतान्यान्येव तद्भावितानि, आहोश्चित मिश्राणीति? । जीव जान लेता है। जघन्यकी अपेक्षाचक्षुके द्वारा जीव अंगुलके संख्यातवें भागवति, योग्य देशस्थित ऐसे योग्य विषयरूप द्रव्यको जान लेता है । तथा उत्कृष्टकी अपेक्षा आत्माङ्गुलके मापसे कुछ अधिक एक लाख योजनवर्ती द्रव्यको जान लेता है। यह कथन भास्वर-चमकता हुआ द्रव्यकी अपेक्षा कहा गया जानना चाहिये । जीव चक्षु इन्द्रियके द्वारा इक्कीस लाख योजनसे भी दूर रहे हुए भास्वर द्रव्यको देख लेता हैं, जैसे-कर्क संक्रान्तिमें पुष्कर दीपार्धमें रहे हुए मानुषोत्तर पर्वतके प्रत्यासन्नवर्तीजीव सूर्य के विम्बको देख लिया करते हैं । कहा भी है___ " लक्खेहि एगवीसाए, साइरेगेहि पुक्खरवरद्धंमि । उदये पेच्छंति नरा, सूरं उक्कोसए दिवसे" ॥१॥ આવેલ શબ્દાદિક દ્રવ્યોને જીવ જાણી લે છે. જઘન્યની અપેક્ષાએ ચક્ષુ દ્વારા જીવ અંગુલના અસંખ્યાતમાં ભાગવતિ, રેગ્ય સ્થાનમાં રહેલ એવાં ગ્ય વિષયરૂપ દ્રવ્યોને જાણી લે છે. તથા ઉત્કૃષ્ટની અપેક્ષાએ આત્માગુલના માપથી કંઈક વધારે એક લાખ જનવતી દ્રવ્યને જાણી લે છે. આ કથન ભાસ્વર દ્રવ્યની અપેક્ષાએ કહેલ છે, એમ સમજવાનું છે. જીવ ચક્ષુઈન્દ્રિય દ્વારા એકવીસ લાખ એજનથી પણ દૂર રહેલ ભાસ્વર દ્રવ્ય જેવું છે. જેમકે કર્ક સકાતિમા પુષ્પકવર કપાઈમાં રહેલ માનુષેત્તર પર્વતના પ્રત્યાસન્નવત જીવ સૂર્યના બિંબને न छे. धुप छ " लक्खे हि एगवीसाए साइ रेगे हि पुक्खर वरद्धंमि। उदये पेच्छंति नरा, सूरं उक्कोसए दिवसे " ॥१॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy