SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे - - -- ___मूलम्-एवं अट्ठावीसइविहस्स आभिणिबोहियनाणस्स (परूवणं करिस्सामि, तत्थ णं पढम) वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगादट्टतेणं, मल्लगदिदंतेण य । से किं तं पडिबोहगदिटुंतेणं?। पडिबोहगदिद्रुतेणं-से जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा-अमुगा अमुगत्ति । तत्थ चोयगे पन्नवगं एवं वयासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति ?, दुसमयपविठ्ठा पुग्गला गहणमागच्छंति ? जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति ? संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति ? असंखिज्जसमयपविठ्ठा पुग्गला गहणमागच्छंति ? । एवं वयंतं चोयगं पण्णवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति, नो दुसमयपविट्टा पुग्गला गहणमागच्छंति, जाव नो दससमयपविट्ठा पुग्गला गहणमागच्छंति, नो संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति, असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति । से तं पडिबोहगदिलुतेणं॥ छाया-एवमष्टाविंशतिविधस्य आभिनिवोधिकज्ञानस्य [ प्ररूपणं करिष्यामि तत्र खलु प्रथमं ] व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि प्रतिबोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । अथ किं तत् प्रतिबोधकदृष्टान्तेन ? । प्रतिबोधकदृष्टान्तेन-स यथानामकः कश्चित् पुरुषः कंचित् पुरुषं सुप्तं प्रतिबोधयेत्-अमुक-अमुक ! इति । तत्र नोदकः प्रज्ञापकमेवमवादी-किमेकसमयपविष्टाः पुद्गला ग्रहणमागच्छन्ति ?, द्विसमयप्रविष्टाः पुद्गलाः ग्रहणमागच्छन्ति ? यावदशसमयपविष्टाः पुद्गला ग्रहणमागच्छन्ति ?, संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति ?, असंख्येयसमयपविष्टाः पुद्गला ग्रहणमाग શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy