SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ - नन्दीसूत्रे शब्दः' इत्यारभ्यान्त्यविशेषात् प्राक् यो यो विशेषसामान्यार्थावग्रहः स सर्वोऽपि ' मेधा ' इति विशेषः । तथा च श्रवणताऽवलम्बनता मेधा चेत्येतत् त्रयमर्थावग्रहरूपं बोध्यम् । अवग्रहणता, उपधारणता चेप्येतद् द्वयं व्यञ्जनावग्राहरूपमिति प्रागुक्तम् ॥ ५ ॥ अवग्रहो वर्णित इत्याह-' से तं ' इति । स एषोऽवग्रह इति ॥भू०३०॥ मूलम्-से किं तं ईहा? । ईहा छव्विहा पण्णत्ता, तं जहासोइंदिय-ईहा। चक्खिदिय-ईहा । घाणिदिय-ईहा। जिभिदिय-ईहा । फासिदिय-ईहा । नोइंदिय-ईहा। तीसे णं इमे एगठिया नाणाघोसा नाणावंजणा पंचनामधिज्जा भवंति, तं जहा-आभोगणया, मग्गणया, गवेसणया, चिंता, वीमंसा । से तं ईहा ॥ सू० ३१ ॥ छाया-अथ का सा ईहा ?, ईहा षइविधा प्रज्ञप्ता, तद् यथा-श्रोत्रेन्द्रियेहा । चक्षुरिन्द्रियेहा । घ्राणेन्द्रियेहा, जिवेन्द्रियेहा, स्पर्शेन्द्रियेहा , नोइन्द्रियेहा । तस्या इमानि-एकार्थकानि नानाघोषाणि नानाव्यञ्जनानि पञ्च नामधेयानि भवन्ति । तद् यथा-आभोगनता१, मार्गणता२, गवेषणता३, चिन्ता४, विमर्शः (मीमांसा)। सा एषा ईहा ॥ सू० ३१॥ ____टीका-शिष्यः पृच्छति-'से किं तं ईहा ? इत्यादि । अथ का सा ईहा। उत्तरमाह-'ईहा छव्विहा पण्णत्ता' इत्यादि । वस्तुनिर्णयार्थ विचारणा ईहा, शंख का शब्द है" इस प्रकार के बोध से लगाकर अन्त्यविशेष के पहिले पहिले का जो सामान्यविशेषरूप अर्थावग्रह है वह सब मेधा है ॥५॥ इस तरह श्रवणता अवलम्बनता और मेधा ये तीन अर्थावग्रहरूप, तथा अवग्रहता, उपधारणता ये दो व्यंजनावग्रहरूप होते हैं ऐसा जानना चाहिये । इस प्रकार यह अवग्रह का वर्णन है ॥ सू० ॥ ३० ॥ મેધા શબ્દવાશ્ચમનાયા છે. એટલે કે “આ શંખને શબ્દ છે” આ પ્રકારના બેધથી લઈને અન્યવિશેષનીઆગળ આગળને જે સામાન્ય વિશેષરૂપ અર્થાવગ્રહ છે તે સૌ મેઘા છે. પા આ પ્રકારે શ્રવણતા અવલંબનતા અને મેધા એત્રણ અથવગ્રહરૂપ, તથા અવગ્રહણતા, ઉપધારણતા, એ બે વ્યંજનાવગ્રહરૂપ હોય છે એમ me न . म. रे ॥ १५ वर्णन छ. ।। सू.३० ॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy