SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३४३ - - ज्ञानचन्द्रिकाटीका-व्यजनावग्रहमेदाः। अत्र केचित्-वदन्ति अयस्कान्तोऽपि प्राप्यकारी भवति अयस्कान्तच्छायाऽणुभिः सह समाकृष्यमाणवस्तुनः सम्बन्धात् , केवलं ते छायाणवः सूक्ष्मत्वानोपलभ्यन्ते इति तदसत् , तद्ग्राहकपमाणाभावात् , नहि तत्र छायाणुसंभवग्राहकं प्रमाणमस्ति, प्रमाणरहित न किमपि स्वीकर्तुं शक्नुमः । । नन्वत्र छायाणुसंभवे प्रमाणमनुमानमस्ति, इह हि-' यदाकर्षणं, तत् संसर्गपूर्वकं, यथाऽयोगोलोकस्याकर्षणं संदंशेन वा अयस्कान्तेन वा भवति, तत्रायस्कान्ते साक्षात्संसर्गः क्वचिदपि न दृष्ट इति साक्षात्ससर्गः प्रत्यक्षबाधितः, ततश्च तत्र तच्छायाणुभिः संसों मन्तव्य इति चेन्न, हेतोरनैकान्तिकत्वात् मन्त्रेण व्यभिचारात् , मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्तु आकर्षति, न च तत्र कोऽपि संसर्ग इति । ऐसा ही स्वभाव है कि वह अप्राप्यकारी होता हुआ भी योग्य देशस्थित पदार्थ का ही प्रकाशन करता है, देशभर के सब पदार्थों का नहीं । ___ कोई २ ऐसा कहते है कि अयस्कान्त (चुम्बक पत्थर) अप्राप्यकारित्व की सिद्वि में दृष्टान्तभूत नहीं बन सकता है, कारण कि वह स्वयं प्राप्यकारी है । अयस्कांत जो लोहे का आकर्षण करता है वह अप्राप्त होकर उसका आकर्षण नहीं करता है किन्तु आकृष्यमाण वस्तु के साथ में उसके छायाणुओं का सबंध होता है, इसी से वह उसका आकर्षण करता है । वे छायाणु अत्यन्त सूक्ष्म होनेसे देखे नहीं जाते है। ऐसा कथन भी ठीक नहीं है, कारण कि छायाणुका ग्राहक कोई प्रमाण नहीं है । जिसका ग्राहक प्रमाण नहीं होता है वह केवल कहने मात्रसे स्वीकार करने योग्य नहीं होता है। પણ એ સ્વભાવ છે કે તે અપ્રાપ્યકારી હોવા છતાં પણ ગ્ય પ્રદેશમાં રહેલ પદાર્થનું જ પ્રકાશન કરે છે, સમસ્ત દેશના સમસ્ત પદાર્થોનું નહીં. मे छ , अयस्कान्त (युम ५४०२) २मप्राप्यारीत्वनी સાબીતીમાં દૃષ્ટાંતરૂપ બની શકતા નથી, કારણ કે તે પોતે જ પ્રાપ્યકારી છે. ચુંબક પથ્થર જે લોઢાનું આકર્ષણ કરે છે તે અપ્રાપ્ત થઈને તેનું આકર્ષણ કરતે નથી પણ આકર્ષતી વસ્તુની સાથે તેના છાયાણુઓને સંબંધ હોય છે, તેથી તે તેનું આકર્ષણ કરે છે. એ છાયાણુ અત્યંત સૂક્ષ્મ હોવાથી દેખાતા નથી. એવું કથન પણ ગ્ય નથી, કારણ કે છાયાણુને ગ્રાહક કઈ પ્રમાણ નથી. જેને ગ્રાહક (ગ્રહણ કરનાર) પ્રમાણ ન હોય તે ફક્ત કહેવા માત્રથી સ્વીકાર ४२वामा मातु नथी. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy