SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-पारिणामिकबुद्धेसदाहरणानि. खमए१०, अमच्चपुत्ते ११, चाणके१२, चेव थूलभद्दे १३ य । नासिकसुंदरिनंदे १४, वइरे १५, परिणामिया बुद्धी ॥३॥ चलणाऽऽहण १६, आमंडे १७, मणीय १८, सप्पे १९, य खग्गि २० थूभिंदे २१। परिणामियबुद्धीए, एवमाई उदाहरणा ॥ ४॥ से तं अस्सुयनिस्सियं ॥ सू० २६ ॥ छाया-अभयः १, श्रेष्ठिकुमारौ २-३, देवी ४, उदितोदयो भवति राजा५। साधुश्च नन्दिषेणः ६, धनदत्तः ७, श्रावकोऽमात्यः ८-९ ॥२॥ क्षपकोऽमात्यपुत्रः-१०-११, चाणक्यश्चैव १२, स्थूलभद्रश्च १३ । नासिक्यसुन्दरीनन्दः १४, वज्रः १५ पारिणामिकी बुद्धिः ॥ ३ ॥ चलनाहत१६, आमंडे-कृत्रिम आमलकः१७, मणिश्च १८, सर्पश्च१९, खगो२० स्तुपेन्द्रः २१ । पारिणामिक्या बुद्धया एवमादीन्युदाहरणानि ॥४॥ तदेतदश्रुतनिश्रितम् ॥ सू० २६ ॥ टीका-'अभए' इत्यादि । आसां तिसृणां गाथानामर्थ एकविंशतिकथानकेभ्योऽवगन्तव्यः । तानि च कथानकानि टीकान्ते द्रष्टव्यानि ॥ २-३-४ ॥ तदेतदश्रुतनिश्रितं मतिज्ञानं वर्णितम् ॥ अथ श्रुतनिश्रितमतिज्ञानमाह मूलम्-से किं तं सुयनिस्सियं?। सुयनिस्सियं चउव्विहं पण्णत्तं। तं जहा-उग्गहे१, ईहार, अवाओ३, धारणा ४॥सू०२७॥ इसके दृष्टान्त इस प्रकार हैं-'अभए' इत्यादि गाथात्रयम् । इन तीन गाथाओं के इक्कीस उदाहरणों का खुलासा टीकाके अन्त में है ॥४॥ इस प्रकार यहां तक अश्रुतनिश्रित मतिज्ञानका वर्णन किया गया है। सू० २६॥ अब सूत्रकार श्रुतनिश्रित मतिज्ञानका वर्णन करते हैं-से किं तं सुयनिस्सियं ?' इत्यादि । तना दृष्टांत या प्रमाणे छ-"अभए०" त्याहिए था. मे थाએનાં એકવીસ ઉદાહરણનું સ્પષ્ટીકરણ ટીકાને અંતે છે મારું આ રીતે અહીં सुधी मश्रुतनिश्रित भतिज्ञान- वर्णन यु छ। सू. २६॥ वे सूत्रा२ श्रुतनिश्रित भतिज्ञाननु वर्णन ४२ छ-" से किं तंसुयनिस्सिय?" त्याहि. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy