SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ २७४ अयमर्थः-भगवतः केवलज्ञानोपब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगयतो वाग्योग एव भवति, न तु श्रुतम् , वाग्योगस्य भाषापर्याप्त्यादिनामकर्मोदयहेतुकत्वात् , श्रुतस्य तु क्षायोपशमिकत्वादिति । स च वाग्योगः । शेषं श्रुतं भवतोत्यन्वयः । शेषम् अभधानं श्रुतं द्रव्यश्रुतमित्यर्थः । श्रोतॄणां भावश्रुतकारणत्वात् तदङ्गत्वादप्रधानतया द्रव्यश्रुतमिति व्यवहियते, इति भावः ॥ तदेतत् केवलज्ञानं वर्णितम् । तदेतत्-अवधिज्ञान-मनःपर्ययज्ञान-केवलज्ञानरूपं नोइन्द्रियप्रत्यक्षं वर्णितम् । तदेतत् प्रत्यक्षज्ञान-प्रत्यक्षात्मकं ज्ञानं वर्णितमित्यर्थः ॥ मू० २३॥ ___अथ परोक्षज्ञानं वर्ण्यते-से किं तं परोक्खनाणं० इत्यादि । तात्पर्य यहां केवलज्ञान से उपलब्ध अर्थों की अभिधायिका-कथन करनेवाली-भगवान् के द्वारा उच्चारित हुई उस शब्दराशि से है। वह शब्दसमूह भगवान् का वाग्योग होता है, श्रुतज्ञान नहीं। इस वाग्योग का कारण भाषापर्याप्ति आदि नामकर्म का उदय है। यह वाग्योग भावश्रुतरूप इसलिये नहीं माना जाता है कि भावश्रुत क्षायोपशमिक हाता है । द्रव्यश्रुत का इसमें व्यवहार इसलिये किया जाता है कि यह श्रोताओं के भावश्रुत का कारण होता है, अतः भावश्रुत का कारण होने से इसमें द्रव्यश्रुतता है। यह केवलज्ञान का वर्णन हुवा । इस तरह यहां तक अवधिज्ञान, मनःपर्ययज्ञान और केवलज्ञान रूप नोइन्द्रिय प्रत्वक्ष का वर्णन हुवा। ये तीनों ज्ञान ही प्रत्यक्षज्ञान हैं। इसलिये प्रत्यक्ष ज्ञान का वर्णन हो चुका है। सू०२३॥ ___ अब परोक्षज्ञान का वर्णन किया जाता है-'से किं तं परोक्खनाणं ? ' इत्यादि। અભિધાયિકા-કથન કરનારી–ભગવાન દ્વારા ઉચ્ચારવામાં આવેલ તે શબ્દરાશિ છે. તે શબ્દરાશિ ભગવાનને વાગ હોય છે, શ્રુતજ્ઞાન નહીં. આ વાગ્યેગનું કારણ ભાષાપર્યાપ્ત આદિ નામ-કર્મને ઉદય છે. આ વાગ્યેગ તે કારણે ભાવકૃતરૂપ નથી મનાતે કે ભાવકૃત ક્ષાપશમિક હોય છે. દ્રવ્યશ્રતને તેમાં વહેવાર તે કારણે કરાય છે કે તે શ્રોતાઓના ભાવકૃતનું કારણ હોય છે, તેથી ભાવકૃતનું કારણ હોવાથી તેમાં દ્રવ્યશ્રતતા છે. આ કેવળજ્ઞાનનું વર્ણન થયું. આ રીતે અહીં સુધી અવધિજ્ઞાન, મન ૫ર્યયજ્ઞાન, અને કેવળજ્ઞાન ઇન્દ્રિય પ્રત્યક્ષનું વર્ણન થયું. એ ત્રણેજ્ઞાન જ પ્રત્યક્ષજ્ઞાન છે. તેથી પ્રત્યક્ષ જ્ઞાનનું વર્ણન ५३ यु ॥ २३ ॥ वे पक्ष ज्ञाननु वन ४२पामा मावे -" से किं तं परोक्खनाणं ?ऽत्या. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy