SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ २७० नन्दीसूत्रे णामभावविज्ञप्तिकारणम् सर्वाणि च तानि द्रव्याणि सर्वद्रव्याणि जीवाजीवरूपाणि, तेषां परिणामाः-प्रयोगवित्रसारूपा उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामाः, तेषां भावः-सत्ता, स्वलक्षणं स्वं स्वमसाधारणं स्वरूपं, तस्य विज्ञप्तिः-विशेषेण ज्ञानम् , तस्याः कारणं हेतुः, तथा ज्ञेयानामनन्तत्वादनन्तं, तथा शाश्वतं-नित्यम् , निरन्तरोपयोगयुक्तमित्यर्थः । तथा-अप्रतिपाति-न प्रतिपतन शीलं, सदाऽवस्थायीत्यर्थः । ननु यत् खलु शाश्वतं, तदप्रतिपात्येव स्यात् किं पुनरेतेन विशेषणेने ?ति, उच्यते-शाश्वतं हि नाम अनवरतं भवदुच्यते, तच्च स्वल्पकालेऽपि नैरन्तर्येण भवनाद् भवति, अप्रतिपातिविशेषणोपादानं तु सर्वकाले केवलज्ञानमवतिष्ठते, इति बोधनार्थमिति । नैरन्तर्येण सर्वस्मिन् काले केवलज्ञानं भवतीति भावः । तथा-एककिया है। यह केवलज्ञान "सर्वद्रव्यपरिणामभावविज्ञप्तिकारणम्" अर्थात् समस्त जीव और अजीवरूप द्रव्योंमें जो उत्पादादिक परिणाम स्वनिमित्त एवं परनिमित्त से होते रहते हैं उनके अपने २ असाधारणरूप की विज्ञप्ति का कारण है। अनंत एवं शाश्वत है। अप्रतिपतनशील है-सदा अवस्थायी है। दूसरे ज्ञानों की तरह इसके भेद प्रभेद नहीं हैं। शंका-जो शाश्वत होगा वह अप्रतिपाती ही होगा तो फिर गाथामें " अप्रतिपाति" यह विशेषण स्वतन्त्ररूप से क्यों रखा ? उत्तर-शाश्वत-शब्द का अर्थ निरन्तर होते रहना है । जो पदार्थ स्वल्पकालावस्थायी होता है वह भी उतने समय तक यदि निरन्तर होता रहता है तो वह भी शाश्वत कहा जाता है। "अप्रतिपाति" विशेषण પર્યયજ્ઞાનના પછી જ તીર્થકરોએ આ કેવળજ્ઞાનનું વર્ણન કર્યું છે. આ કેવ ज्ञान “सर्वद्रव्यपरिणामभावविज्ञप्तिकारणम्" मेले में समस्त 04 अने. અજીવ રૂપ દ્રવ્યમાં જે ઉત્પાદાદિક પરિણામ સ્વનિમિત્ત અને પરનિમિત્તથી થતાં રહે છે તેમના પિત–પિતાના અસાધારણ રૂપની વિજ્ઞપ્તિનું કારણ છે અનંત અને શાશ્વત છે અપ્રિતિપતનશીલ છે–સદા અવસ્થાયી છે. બીજા જ્ઞાનની જેમ તેના ભેદ પ્રભેદ નથી. શંકા–જે શાશ્વત હેય તે અપ્રતિપાતી જ હોય તે પછી ગાથામાં " अप्रतिपाति” में विशेष स्वतत्र ३थे ॥ भाटे राज्यु छ ? उत्तर-वत शहनी “ नि२'त२ ५ २ ” मेवो थाय छे. रे પદાર્થ સ્વલ્પકાલાવસ્થાયી હોય છે તે પણ એટલા સમય સુધી જે નિરંતર થતું २६ तो ते ५५५ शयत उपाय छे. “ अप्रतिपाति " विशेष भातमा શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy