SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ २६८ नन्दीसो एवं भवस्थकेवलज्ञानं सिद्धकेवलज्ञानं चेति भेदद्वयमभिधाय पुनः प्रकारान्तरेण केवलज्ञानस्य भेदमाह मलम-तं समासओ चउन्विहं पण्णत्तं । तं जहा-दव्वओ, खित्तओ, कालओ, भावओ । तत्थ दवओणं केवलनाणी सव्वदव्वाइं जाणइ पासइ । खित्तओ णं केवलनाणी सव्वं खित्तं जाणइ पासइ। कालओणं केवलनाणी सव्वं कालं जाणइ पासइ । भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । गाहा-"अह सव्वव्वपरिणाम भावविण्णत्तिकारणमणंतं । सासयमप्पडिवाइ, एगविहं केवलं नाणं"॥१॥सू०२२॥ छाया-तत् समासतश्चतुर्विधं प्रज्ञप्तम् । तद् यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतः । तत्र द्रव्यतः खलु केवलज्ञानी सर्वद्रव्याणि जानाति पश्यति । क्षेत्रतः खलु केवलज्ञानी सर्व क्षेत्रं जानाति पश्यति । कालतः खलु केवलज्ञानी सर्व कालं जानाति पश्यति । भावतः खलु केवलज्ञानी सर्वान् भावान् जानाति पश्यति । गाथा-अथ सर्वद्रव्यपरिणामभावविज्ञप्तिकारणमनन्तम् ।। ___ शाश्वतमपतिपाति, एकविधं केवलज्ञानम् ॥ मू० २२ ॥ टीका-'तं समासओ' इत्यादि। सामान्यतः केवलज्ञानं, समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तम् । तद् यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतः खलु केवलज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति । क्षेत्रतः केव इस प्रकार भवस्थसिद्ध केवलज्ञान और सिद्ध केवलज्ञान के भेद से केवलज्ञान के दो भेदों का निरूपण कर सूत्रकार अब प्रकारान्तर से केवलज्ञानके भेदोंका निरूपण करते हैं-'तं समासओचउविहं०' इत्यादि। वह केवलज्ञान संक्षेप से चार प्रकार का कहा गया है। जैसे-द्रव्य की अपेक्षा, क्षेत्र की अपेक्षा, काल की अपेक्षा और भाव की अपेक्षा । द्रव्य की अपेक्षा केवलज्ञानी समस्त द्रव्यों को जानता और देखता है। આ રીતે ભવસ્થસિદ્ધકેવળજ્ઞાન અને સિદ્ધકેવળજ્ઞાનના ભેદથી કેવળ જ્ઞાનના બે ભેદનું નિરૂપણ કરીને હવે સૂત્રકાર પ્રકારાન્તરથી કેવળજ્ઞાનના ભેદનું नि३५४ ४२ छ-"तं समासओ चउव्विह" त्याल. તે કેવળજ્ઞાનને સંક્ષેપમાં ચાર પ્રકારનું કહ્યું છે. જેવા કે દ્રવ્યની અપેક્ષાએ ક્ષેત્રની અપેક્ષાએ, કાળની અપેક્ષાએ અને ભાવની અપેક્ષાએ દ્રવ્યની અપેક્ષાએ કેવળજ્ઞાની સર્વે દ્રવ્યોને જાણે છે અને દેખે છે. ક્ષેત્રની અપેક્ષાએ કેવળજ્ઞાની શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy