SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ર૪૮ नन्दीसूत्रे न तावत् 'स्त्रीवेदः' इति शब्दश्रवणमात्रात् सोऽर्थों निश्चेतुं शक्यते, यद्यत्र स्त्री चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिर्भवेत् । स च समानाधिकरणसमासः किं वाधकाभावेन कल्पनीयः ? किं वा समासान्तराऽसंभवेन ? । __न तावद् बाधकाभावेन समानाधिकरणसमासः कल्पनीय इति वक्तुं युक्तम् , तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको भाव एवार्थों भवेत् , तत् किं स एव साक्षादर्थः ?, किं वा तदुपलक्षितं शरीरम् ? । पाभिलाषरूप भाववेद' यह अर्थ है, यह बात आप कैसे निश्चित करते हैं ? क्या 'स्त्रीवेद ' इस शब्दके श्रवणमात्रसे ही, अथवा स्त्रीत्वके पल्यशतपृथक्त्वपर्यन्त अवस्थाके अभिधानसे ।। यदि प्रथमपक्ष अंगीकार करो सो ठीक नहीं है, कारण कि "स्त्रीवेद" इस शब्दके श्रवणमासे भाववेदरूप स्त्री-अर्थ निश्चित नहीं होता है। हां यदि "स्त्री चासौ वेदः-स्त्रीवेदः" ऐसा समानाधिकरण समास होता तो स्त्री-शब्दकी अन्य अर्थमें वृत्ति हो सकती। यहां ऐसा समानाधिकरण समास बाधकाभावसे कल्पनीय हुआ है या अन्य समासके यहां अभावसे हुआ है । यदि कहो कि बाधकके अभावसे समानाधिकरण समास कल्पनीय हुआ है सो इस समासमें स्त्री शब्दका अर्थ पुरुषाभिलाषरूप भाववेद ही होगा सो यही अर्थ क्या इसका साक्षात् अर्थ होगा या इससे उपलक्षित 'शरीर' उसका अर्थ होगा। यदि कहो कि पुरुषा ભાવવેદ” એ અર્થ છે, એ વાત આપ કેવી રીતે નક્કી કરે છે ? શું “સ્ત્રીવેદ” આ શબ્દના શ્રવણમાત્રથી જ અથવા સ્ત્રીત્વના પલ્પશતપૃથફત્વપર્યન્ત અવસ્થાનના અભિધાનથી ? - જો પહેલે પક્ષ સ્વીકારે તે તે ઉચિત નથી, કારણ કે “સ્ત્રીવેદ” આ शहना श्रवणुमात्रयी मा६३५ 'श्री' अर्थ नी थत नथी. 1, 2 “ स्त्री चासौ वेदः-स्त्रीवेदः " सेवा समानाधि२१ समासात तो सी-शनी भीनी અર્થમાં વૃત્તિ હેઈ શકત. અહીં એ સમાનાધિકરણ સમાસ બાધકના અભાવથી કલ્પનીય થયો છે કે અન્ય સમાસના અહીં અભાવથી થયો છે? જે એમ કહે કે બાધકના અભાવથી સમાનાધિકરણ સમાસ કલ્પનીય થયે છે તે આ સમાસમાં સ્ત્રી-શબ્દનો અર્થ પુરુષાભિલાષરૂપ ભાવ વેદ જ હશે, તે એજ અર્થ શું તેને સાક્ષાત્ અર્થ થશે કે તેના વડે ઉપલક્ષિત શરીર તેને અર્થ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy