SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २१० मन्दीसत्र छाया-द्वात्रिंशत् अष्टचत्वारिंशत् , षष्टिः द्वासप्ततिश्च बोद्धव्या। ___ चतुरशीतिः षण्णवतिः, द्वयधिकं ( द्वयधिकशतं ) अष्टोत्तरं शतं च ॥१॥ व्याख्या-प्रथमसमये जघन्यत एको द्वौ वा, उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते । द्वितीयसमये जघन्यत एको द्वौ वा, उत्कर्षतो द्वाात्रशत् । एवं तृतीयसमयेऽपि । एवं चतुर्थसमयेऽपि । एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कषेतो द्वात्रिंशत् । ततः परमवश्यमन्तरम् । तथा-त्रयस्त्रिंशदादय उत्कर्षतोऽष्टचत्वारिंशत्पर्यन्ताः निरन्तरं सिध्यन्तः सप्त समयान् यावत् प्राप्यन्ते । तथाहि-प्रथमसमये जघन्यतस्त्रयस्त्रिंशच्चतुस्त्रिंशद् वा, उत्कर्षतोऽष्टचत्वारिंशत् सिध्यन्तः प्राप्यन्ते, इति रीत्या सप्तमसमयावधि भावना कार्या। तथा-एकोनपश्चादशदादय उत्कर्षतः षष्टिपर्यन्ता निरन्तरं सिध्यन्त षट्रसममयान् यावदवाप्यन्ते । परतोऽवश्यमन्तरम् । तथा-एकषष्टयादय उत्कर्षतो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्तः-पञ्चसमयान् यावदवाप्यन्ते । ततः परमन्तरम् । प्रथम समय में जघन्य से एक या दो जीव, तथा उत्कृष्ट से बत्तीस जीव सिद्ध होते हैं । द्वितीय समय में भी जघन्य से एक या दो जीव, तथा उत्कृष्ट से बत्तीस जीव सिद्ध होते हैं । इसी तरह तृतीय, चतुर्थ, पंचम, षष्ट, सप्तम और अष्टम समय में भी जघन्य और उत्कृष्ट की अपेक्षा सिद्ध होनेवाले जीवों का प्रमाण जानना चाहिये। इसके बाद नियमतः अन्तर हो जाता है । तथा तेतीस से लेकर उत्कृष्ट अडतालीस पर्यन्त जीव निरन्तर सिद्ध होते रहते हैं, और ये सात समय तक सिद्ध होते हैं । जैसे-प्रथम समय में जघन्य से तेंतीस अथवा चोंतीस, उत्कर्ष से अडतालीस सिद्ध होते हैं, इस रीति से सात समय पर्यन्त भावना कर लेनी चाहिये । बादमें नियमतः अन्तर हो जाता है । तथा પ્રથમ સમયમાં જઘન્યથી એક કે બે જીવ, તથા ઉત્કૃષ્ટથી બત્રીસ જીવ સિદ્ધ થાય છે. બીજા સમયમાં પણ જઘન્યથી એક કે બે જીવ અને ઉત્કૃષ્ટથી બત્રીસ જીવ સિદ્ધ થાય છે. એ જ પ્રમાણે ત્રીજા, ચોથા, પાંચમાં, છઠ્ઠ, સાતમાં, અને આઠમાં સમયમાં જઘન્ય અને ઉત્કૃષ્ટની અપેક્ષાએ સિદ્ધ થનાર જીવેનું પ્રમાણુ જાણવું જોઈએ. ત્યાર પછી નિયમથી જ અંતર પડી જાય છે. તથા તેત્રીસથી લઈને ઉત્કૃષ્ટ અડતાલીસ સુધી જીવ નિરંતર સિદ્ધ થતાં રહે છે, અને એ સાત સમય સુધી સિદ્ધ હોય છે. જેમકે પ્રથમ સમયમાં જઘન્યથી તેત્રીસ અથવા ચેત્રીસ, ઉત્કૃષ્ટથી અડતાલીસ સિદ્ધ હોય છે, આ રીતે સાત સમય સુધી સમજી લેવું જોઈએ. પછી નિયમથી અંતર પડી જાય છે. તથા એગણ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy