SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः । १७७ ऋद्धिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमानं मनः पर्ययज्ञानं द्विधा भवति, तदाहमूलम् - तं च दुविहं उपज्जइ, तं जहा - उज्जुमई य, विउलमई य । तं समासओ चउव्विहं पन्नत्तं तं जहा - दव्वओ, खित्तओ, कालओ, भावओ । " तत्थ दव्वओणं उज्जुमई अनंते, अणतपएसिए खंधे जाणइ पासइ । ते चैव विउलमई अब्भहियतरगं विउलतरगं विसुद्धतरगं, वितिमिरतरगं जाणइ पासइ । खित्तओ णं उज्जुमई य जहन्नणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिम- हेडिल्ले खुड्डगपयरे, उडूढं जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमरसखित्ते अड्ढाइज्जेसु दीवसमुद्देसु, पन्नरससु कम्मभूमिसु, तीसाए अकम्मभूमिसु, छप्पन्नाए अंतरदीवगेसु, सन्निपंचिंदियाणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ । तं देव विउलमई अड्ढाइज्जेहिमंगुलेहिं अब्भहियतरगं विउलतरगं विसुद्धतरगं वितिमिरतरगं खेत्तं जाणइ पासइ । छाया - तच्च द्विविधमुत्पद्यते, तद्यथा - ऋजुमतिश्च विपुलमतिश्च । तत् समासतश्चतुर्विधं प्रज्ञप्तम् । तद्यथा - द्रव्यतः, क्षेत्रतः, कालतो भावतः । तत्र द्रव्यतः खलु ऋजुमतिरनन्तान् अनन्तप्रदेशिकान् स्कन्धान् जानाति पश्यति । तान् चैव विपुलमतिरभ्यधिकतरान् विपुलतरकं विशुद्धतरकं वितिमिरतरकं जानाति पश्यति, 9 क्षेत्रतः खलु ऋजुमतिश्च जघन्येनाङ्गुलस्याऽसंख्येयभागम् । उत्कर्षेणाऽधो यावदस्या रत्नप्रभायाः पृथिव्या उपरितनानधस्तनान् क्षुल्लकमतरान्, उर्ध्व यावज्योतिष्कस्योपरितनतलम् तिर्यग्यावदन्तोमनुष्यक्षेत्रे - अर्ध तृतीयेषु द्वीपसमुद्रेषु, पञ्चदशसु कर्मभूमिषु, त्रिंशदकर्मभूमिषु षट्पञ्चाशदन्तरद्वीपेषु संज्ञिपञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् जानाति पश्यति । तच्चैव विपुलमतिरर्धतृतीयैरङ्गुलैरभ्यधिकतरकं विपुलतरकं विशुद्धतारकं वितिमिरतरकं क्षेत्रं जानाति पश्यति । શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy