SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १०८ नन्दीसूत्रे भाषाप्रत्यासनं चागुरुलघु । तद्गतांश्च पर्यायान् चतुःसंख्यानेव वर्णगन्धरसस्पर्शलक्षणान् जघन्यावधिज्ञानी पश्यति, न शेषानिति । अयमत्र सारांश:--अंगुलासंख्येयभागप्रमाणं जघन्यं क्षेत्रमवधिज्ञानस्य भवति। अर्थात्-अंगुलप्रमाणस्य क्षेत्रस्य असंख्येयानि खण्डानि कृतस्य एकस्मिन् असंख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि जघन्यावधिज्ञानी पश्यति ॥ गा०१॥ एवं जघन्यमवधिक्षेत्रमुक्त्वा , उत्कृष्टमवधिक्षेत्रमाहमूलम्-सव्व-बहु-अगणिजीवा, निरंतरं जत्तियं भरिज्जंसु । खित्तं सव्वदिसागं, परमोही खित्तनिदिहो ॥२॥ छाया-सर्वबदग्मिजीवा,-निरन्तरं यावद् भृतवन्तः । क्षेत्रं सर्वदिक्कं, परमावधिः क्षेत्रनिदिष्टः ॥२॥ टीका-सव्वबहुअगणिजीवा' इत्यादि । सर्वबह्वग्निजीवाः-इह सर्वलघु है। इनमें रहे हुए वर्ण रस गंध स्पर्शरूप चार पर्यायों को ही जघन्य अवधिज्ञानी देखता है, शेष को नहीं । इसका सारांश यह है____ अंगुलका असंख्यातवां भाग क्षेत्र अवधिज्ञान का जधन्य विषय है, इस का तात्पर्य यह है कि अंगुलप्रमाण क्षेत्र के असंख्यात टुकडे करो, अंत का जो असंख्यातवां टुकड़ा बचे उसमें जितने रूपी द्रव्य अवस्थित हों उन्हें जघन्य अवधिज्ञानी जानता और देखता है। इस प्रकार अवधिज्ञान का जघन्य क्षेत्र कह कर अव उत्कृष्ट क्षेत्र कहते हैं-'सव्व-बहु-अगणि जीवा' इत्यादि। ગુરુલઘુ છે અને ભાષા પ્રત્યાસન્ન દ્રવ્ય અગુરુલઘુ છે. તેમનામાં રહેલ વર્ણ, ગંધ, સ્પર્શરૂપ ચાર પર્યાયને જ જઘન્ય અવધિજ્ઞાની જુએ છે, બીજાને કેઈ નહીં. તેને સારાંશ આ છે અંગુલને અસંખ્યાતમે ભાગ ક્ષેત્ર અવધિજ્ઞાનને જઘન્ય વિષય છે. તેનું તાત્પર્ય એ છે કે અંગુલના માપના ક્ષેત્રના અસંખ્ય ટુકડા કરે. છેવટને જે અસંખ્યાતમો ટુકડો બચે તેમાં જેટલા રૂપી દ્રવ્યો રહેલ હોય તેમને જઘન્ય અવધિજ્ઞાની જાણે અને દેખે છે. આ રીતે અવધિજ્ઞાનનું જઘન્ય ક્ષેત્ર કહીને હવે ઉત્કૃષ્ટ ક્ષેત્ર કહે છે– "सव्वबहुअगणिजीवा" त्याल. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy