SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ९२ नन्दी सूत्रे पुरुष : उल्कादिकं प्रकाशं हस्तादिना गृहीत्वाऽग्रेऽग्रे नयन् यथा गच्छति तद्वत् । एतावता अंशेन दृष्टान्त उक्तः । अयं भावः - स हि गच्छन् उल्कादिभ्यः सकाशात् पुरत एव पश्यति, नान्यत्र, एवमग्रगामिप्रकाशतुल्याद् यस्मादवधिज्ञानादेष पुरत एव पश्यति, नान्यत्र तत् पुरतोऽन्तगतमित्युच्यते । एवं सर्वत्र दृष्टान्तो योजनीयः । , शिष्यः पृच्छति' से किं तं मग्गओअंतगयं' इति । अथ किं तन्मार्गतोऽन्तगतम् १, मार्गतो यदन्तगतं भवति, तस्य किं स्वरूपमिति प्रश्नः । उत्तरमाह - ' मग्गओअंतगयं से जहा नामए ' इत्यादि । मार्गतोऽन्तगतं स यथानामकः कश्चित् पुरुषः, उल्कां वा चटुलिकां वा अलातं वा मणि वा प्रदीपं वा ज्योतिर्वा मार्गतः पृष्ठतः कुत्वाऽनुकर्षन् २ = पश्चाद्भागे प्रकाश नयन २ गच्छति, तद्वत् । तदेतन्मार्गतोऽन्तगतम् । अयं भावः यस्मादवधिज्ञानादात्मा पृष्ठभागवतिनं क्षेत्रं पश्यति तत् पृष्ठगाम्यवधिज्ञानं मार्गतोऽन्तगतमित्युच्यते । अवधिज्ञान है । अर्थात् - जैसे कोई पुरुष रात्रि के समय उल्कादिक प्रकाशको हाथमें लेकर उन्हें आगे करके चलता है और उनसे प्रकाशित आगे मार्गकी ओर ही देखता है अन्यत्र नहीं, उसी प्रकार अग्रगामी प्रकाश के समान जिस अवधिज्ञान से आगे की ओर ही अवधिज्ञानी देखता है अन्यत्र नहीं, वह पुरतोऽन्तगत अवधिज्ञान है। अब शिष्य पूछता है - मार्गतोऽन्तगत अवधिज्ञान का क्या स्वरूप है ? । उत्तरमें आचार्य कहते हैं- " मग्गओअंतगयं से जहानामए" इत्यादि । जैसे कोई व्यक्ति उल्का को, चटुलिका को, अलातको, मणिको, प्रदीपको ज्योतिको पीछे कर के चलता है यह मार्गतोऽन्तगत अवधिज्ञान है । अर्थात् जिस प्रकार पीठ के पीछे प्रकाशको कर के चलने वाला व्यक्ति पीछे के पदार्थोंको 9 અવિધજ્ઞાન છે. એટલે કે રાત્રે જેમ કેઇ પુરૂષ ઉલ્કાદિક પ્રકાશને હાથમાં લઈને તેને આગળ ધરીને ચાલે છે અને તેમનાથી પ્રકાશિત થયેલા આગળના માની તરફ જ દેખે છે, ખીજે નહી, એજ પ્રમાણે આગળ જતા પ્રકાશની જેમ જે अवधिज्ञानथी आगणना तर ४ अवधिज्ञान हेमे छे जीने नहीं, ते पुरतोऽन्तगत अवधिज्ञान छे १। १ वणी शिष्य पूछे छे-' मार्गतोऽन्तगत ' अवधिज्ञाननु शु स्व३५ छे ? मायार्य श्वास आये छे-“ मग्गओअंतगयं से जहा नामए " इत्यादि प्रेम अर्ध व्यक्ति उडाने, यटुलिहाने, असातने, भणीने, हीवाने में ज्योतिने पाछ राजीने यावे छे ते 'मार्गतोन्तगत ' अवधिज्ञान छे, गोटसे डे ने रीते चीनी पाछ પ્રકાશ કરીને ચાલનારી વ્યક્તિ પાછળનાં પદ્યાર્થીને દેખે છે, એજ રીતે એ અવધિ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy