SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ८४ नन्दी सूत्रे चटुलिकां वा अलावा, मणि वा, प्रदीपं वा, ज्योतिर्वा, मस्तके कृत्वा समुद्वहन् २, गच्छेत्, तदेतन्मध्यगतम् । अन्तगतस्य मध्यगतस्य च कः प्रतिविशेषः ? गौतम ! पुरतो ऽन्तगतेनाऽवधिज्ञान पुरतचैव संख्येयानि वा, असंख्येयानि वा योजनानि जानाति पश्यति, मार्गतोऽन्तगतेनाऽवधिज्ञानेन मार्गतश्चैव संख्येयानि वा, असंख्येयानि वा योजनानि जानाति पश्यति, पार्श्वतोऽन्तगतेनाऽवधिज्ञानेन पार्श्वतश्चैव संख्येयानि वा, असंख्येयानि वा योजनानि जानाति पश्यति, मध्यगतेनाऽवधिज्ञानेन सर्वतः समन्तात् संख्येयानि वा असंख्येयानि वा योजनानि जानाति पश्यति, तदेतदानुगामिकमवधिज्ञानम् ॥ सू० १० ॥ टीका -' से किं तं आणुगामियं ' इत्यादि । शिष्यः पृच्छति - अथ किं तदानुगामिकमवधिज्ञानम् ? यदवधिज्ञानं पूर्वमानुगामिकमिति नाम्ना निर्दिष्टं, तस्य किं स्वरूपमित्यर्थः । उत्तरमाह - आनुगामिकमवधिज्ञानं द्विविधं प्रज्ञतम् । तद् यथा—अन्तगतं च मध्यगतं च । इहान्त - शब्दः पर्यन्तवाची, वनान्तवत्, देशान्तवत्, वस्त्रान्तवत् । अन्ते पर्यन्ते गतं = व्यवस्थितम् अन्तगतम् । आत्मप्रदेशानां पर्यन्ते स्थितमित्यर्थः । 'से किंतं आणुगामियं ' इत्यादि । शिष्य पूछता है कि हे भदन्त ! आनुगामिक अवधिज्ञान का क्या स्वरूप है ? | उत्तर - अवधिज्ञानका प्रथम भेद जो आनुगामिक बतलाया गया है उसके दो प्रकार हैं । १ अन्तगत, २ मध्यगत। वनान्त की तरह, देशान्त की तरह, तथा वस्त्रान्त की तरह यहां अन्त-शब्द पर्यन्त का अर्थात् अन्तभाग का वाचक है किन्तु नाश आदि अर्थका वाचक नहीं है । पर्यन्तमें जो व्यवस्थित हो उसका नाम अन्तगत आनुगामिक अवधिज्ञान है । यह अवधिज्ञान आत्मप्रदेशों के पर्यन्तमें व्यवस्थित होता है । “ से किं तं आणुगामियं " इत्यादि. શિષ્ય પૂછે છે કે હે ભદન્ત ! આનુગામિક અવધિજ્ઞાનનું સ્વરૂપ શું છે ? ઉત્તર––અવધિજ્ઞાનના પહેલા ભેદ જે આનુગામિક મતાવવામાં આવ્યે छेतेना मे अार छे. (१) अन्तगत (२) मध्यगत. वनान्तनी प्रेम, देशान्तनी प्रेम मने वस्त्रान्तनी प्रेम अहीं ' अन्त शब्द पर्यन्त भेटले अन्तभागना વાચક છે પણ નાશ વગેરે અર્થના વાચક નથી. પન્તમાં જે વ્યવસ્થિત હાય તેનું નામ અન્તગત આનુગામિક અવધિજ્ઞાન છે. આ અવધિજ્ઞાન આત્મપ્રદેશનાં પન્તમાં વ્યવસ્થિત હોય છે. તેનું તાત્પર્ય આ પ્રમાણે છે - શ્રી નન્દી સૂત્ર ܕ
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy