SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे ___ उच्यते- आनुगामिकादिभेदद्वये शेषभेदानामन्तर्भावे सत्यपि तद्भेदद्वयादेव शेषभेदानां परिच्छेदो न भवति । तथाहि-आनुगामिकमनानुगामिकं चेति द्वयमेव यधुक्तं स्यात् , तर्हि वर्धमानकादयो भेदा नावगम्यन्ते, इत्यज्ञातज्ञापनार्थ शास्त्रे तेषां पृथगुपन्यासोऽस्तीति ॥ मू० ९॥ मूलम्-से किं तं आणुगामियं ओहिनाणं ? । आणुगामियं ओहिनाणं दुविहं पण्णत्तं । तं जहा-अंतगयं च मज्झगयं च । से किं तं अंतगयं ?। अंतगयं तिविहं पण्णत्तं । तं जहापुरओअंतगयं १, मग्गओअंतगयं २, पासओअंतगयं ३ । से किं तं पुरओअंतगयं ? । पुरओअंतगयं-से जहानामए केइ पुरिसे उकं वा, चडुलियं वा, अलायंवा, मणिं वा, पईवं वा, जोइं वा, पुरओकाउंपणोल्लेमाणे२, गच्छेज्जा, सेत्तं पुरओअंतगयं। से किं तं मग्गओअंतगयं ? । मग्गओअंतगयं से जहा नामए केइ पुरिसे उक्कं वा, चडुलियं वा, अलायं वा, मणिं वा, पईवं वा, जोइं वा,मग्गओ काउं अणुकड्ढेमाणे२,गच्छिज्जा,सेत्तं मग्गओअंतगयं २। से किं तं पासओअंतगयं ?। पासओअंतगयं से जहा नामए केइ पुरिसे उकं वा, चडुलियं वा, अलायं वा, मणिं वा, ___ उत्तर-इनके पृथकरूप से निरूपण करने का कारण केवल एक यही है कि इन दोनों से शेष भेदों का परिच्छेद-ज्ञान नहीं हो सकता है। यदि आनुगामिक तथा अनानुगामिक ये दो ही अवधिज्ञान के भेद कहे जाते तो वर्धमानकादिक दूसरे भेद नहीं जाने जा सकते। इसलिये अल्पबुद्धिवालों को समझाने के लिये शास्त्र में इन भेदों का पृथकरूप से प्रतिपादन करने में आया है। सू०९ ॥ ઉત્તર–તેમનું જુદું નિરૂપણ કરવાનું કારણ ફક્ત એક જ છે કે તે બનનેથી શેષ (બાકીના) ભેદનું જ્ઞાન (પરિચછેદ) થઈ શકતું નથી. જે આનુગામિક અને અનાનુગામિક એ બેજ અવધિજ્ઞાનના ભેદ કહેવાયા હતા તે વર્ધમાનકાદિક બીજાં ભેદ જાણી શકાત નહીં. તેથી અલ્પબુદ્ધિવાળાંઓને સમજાવવા માટે શાસ્ત્રમાં એ ભેદેનું અલગ રૂપથી પ્રતિપાદન કરવામાં આવ્યું છે. સૂત્ર લા શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy