SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ७० अथ स्पर्धक भेदप्ररूपणा प्रकृतीनामौदयिको भावो द्विधा भवति, तद् यथा-शुद्धः, क्षयोपशमानुविद्धश्व । एतत्स्पष्टप्रतिपत्तये स्पर्धक भेदप्ररूपणा वाच्या, अतस्तावत् स्पर्धक भेदप्ररूपणा क्रियते । उक्तञ्च चउतिठ्ठाण - रसाई, सव्वघाईणि होति फड्डाई | दुडाणयाणि मीसाणि, देसघाईणि सेसाणि ॥ १ ॥ छाया -- चतुस्त्रिस्थानरसानि, सर्वघातीनि भवन्ति स्पर्धकानि । द्विस्थानकानि मिश्राणि, देशघातीनि शेषाणि ॥ १ ॥ अन्वयः -- ( यानि ) चतुस्त्रिस्थानरसानि द्विस्थानकानि स्पर्धकानि (सन्ति) तानि ( सर्वघातिमकृतीनां ) सर्वघातीनि भवन्ति । ( देशघातिप्रकृतीनां तु ) मिश्राणि भवन्ति । शेषाणि देशघातीनि भवन्ति । व्याख्या -- स्पर्धकानि= रसस्पर्धकानि चतुर्धा भवन्ति । तद् यथा - एकस्थानकानि द्विस्थानानि त्रिस्थानकानि चतुःस्थानकानि च । ॥ स्पर्धकभेदप्ररूपणा ॥ 66 COMUNA प्रकृतियों का औदयिक भाव दो प्रकार का होता है - (१) शुद्ध, (२) क्षयोपशमानुविद्ध । इस बात को स्पष्टरूप से समझाने के लिये अब स्पर्धकों के भेद की प्ररूपणा की जाती है । वह इस प्रकार है" चउतिट्ठाणरसाई, सव्वधाईणि होति फड्डाई | दुट्टाण्याणि मीसाणि देसवाईणि सेसाणि ॥ १॥ " इस गाथा का अर्थ इस प्रकार है - रसस्पर्धक चार प्रकार के होते - १ एकस्थानक, २ द्विस्थानक, ३ त्रिस्थानक, ४ चतुः स्थानक । शुभસ્પર્ધા ભેદપ્રરુપણા— પ્રકૃતિયાના ઔદયિક ભાવ એ પ્રકારના હોય છે (૧) શુદ્ધ, (૨) ક્ષયાપશમાનુધ્ધિ. આ વાતને સ્પષ્ટરૂપે સમજાવાને માટે હવે સ્પ કાના ભેદની પ્રરૂપણા કરવામાં આવે છે. તે આ પ્રમાણે છે— नन्दी सूत्रे શ્રી નન્દી સૂત્ર चउतिठ्ठाण रसाई, सव्वघाईणि होति फड्डाइ । दुयाणि मीसाणि देस घाईणि सेसाणि ॥ | १ || " આ ગાથાના અર્થ આ પ્રમાણે છે-રસસ્પર્ષીક ચાર પ્રકારનાં હાય છે. (૧) मेडस्थानऊ, (२) द्विस्थान, (3) त्रिस्थान, (४) चतुःस्थानः शुल अमृतियोनो
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy