SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे मूलम्-से कि तं खाओवसमियं ? । खाओवसमियं दुण्हं । तं जहा-मणुस्साण य, पंचेंदियतिरिक्खजोणियाण य। को हेऊ खाओपसमियं ?। खाओवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं, अणुदिण्णाणं उवसमेणं ओहिनाणं समुप्पज्जइ ॥ सू० ८॥ छाया--अथ किं तत् क्षायोपशमिकम् ? । क्षायोपशमिकं द्वयोः । तद् यथा -मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिकानां च । को हेतुः क्षायोपशमिकं ?, क्षायोपशमिकं तदावरणीयानां कर्मणाम् उदीर्णानां क्षयेण, अनुदीर्णानामुपशमेन, अबधिज्ञानं समुत्पद्यते ॥ मू० ८॥ ___टीका-'अथ किं तत् क्षायोपशमिकम्' इति। क्षायोपशमिकस्यावधिज्ञानस्य किं स्वरूप ? मिति । उत्तरमाह-'खाओवसमियं दुण्हं' इत्यादि । क्षायोपशमिकं क्षयोपशमनिमित्तकं द्वयोः जीवसमूहयोः । कयोर्द्वयोः ? इति जिज्ञासायामाह-'तं जहा' इत्यादि । तद् यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिकानां च । क्षायोपशमिकमवधिज्ञानं मनुष्याणां पञ्चेन्द्रियतिरश्चां चेत्युभयेषां भवतीत्यर्थः । पुनरपि शिष्यः पृच्छति--'को हेऊ ' इत्यादि । को हेतुः क्षायोपशमिकम् ! इति । अवधिज्ञानं क्षायोपशमिकं भवतीत्यत्र किं कारणमिति प्रश्नः। उत्तरमाहहोता है, किन्तु वहांके भवनिमित्तक ही होता है, अतः इस अपेक्षा वह भवप्रत्ययिक कहा जाता है। सू०७॥ ‘से किं तं खाओवसमियं' इत्यादि । शिष्य पूछता है-क्षायोपशमिक अवधिज्ञान का क्या स्वरूप है? गुरु कहते हैं-क्षायोपशमिक अवधिज्ञान मनुष्यों के तथा पंचेन्द्रियतिर्यञ्च जीवों के होता है। प्रश्न-क्षायोपशमिक अवधिज्ञान का क्या स्वरूप है ? । ક્ષપશમનિમિત્તક હેતું નથી, પણ ત્યાંના ભવનિમિત્તક જ થાય છે, તેથી એ અપેક્ષાએ તે ભવપ્રત્યયિક કહેવાય છે. તે સૂ ૭ છે " से किं तं खाओवसमियं" त्यादि. શિષ્ય પૂછે છે-“ક્ષાપશમિક અવધિજ્ઞાનનું શું સ્વરૂપ છે? ગુરુ કહે છે – ક્ષાપશમિક અવધિજ્ઞાન મનુષ્ય તથા પચેન્દ્રિયતિર્યંચ અને થાય છે. પ્રશ્ન:-ક્ષાપશમિક અવધિજ્ઞાનનું શું સ્વરૂપ છે? ઉત્તર-અવધિજ્ઞાનના શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy