SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे मूलम्-से किं तं इंदियपच्चक्खं ? इंदियपच्चक्खं पंचविह पण्णत्तं, तं जहा-सोइंदियपच्चक्खं १, चक्खिदियपच्चक्खं २, घाणिंदियपच्चक्खं ३, जिभिदियपच्चक्खं ४, फासिंदियपच्चक्खं ५, से तं इंदियपच्चक्खं ॥ सू० ४ ॥ छाया-अथ किं तदिन्द्रियप्रत्यक्षम् ? । इन्द्रियप्रत्यक्षं पञ्चविध प्रज्ञस, तद् यथा-श्रोत्रेन्द्रियप्रत्यक्षं १, चक्षुरिन्द्रियप्रत्यक्षसं २, घाणेन्द्रियप्रत्यक्ष ३, जिवेन्द्रियप्रत्यक्ष४, स्पर्शेन्द्रियप्रत्यक्ष ५, तदेतद् इन्द्रियप्रत्यक्षम् ॥मू०४॥ टीका-से-अथ ' इति प्रश्नसूचकः । तत्-पूर्वोक्तम् इन्द्रियप्रत्यक्ष, किम् १, पूर्वोक्तस्य इन्द्रियपत्यक्षस्य किं स्वरूपमिति । उत्तरमाह-इन्द्रियपत्यक्ष पञ्चविधं प्रज्ञप्तम् । तद् यथा-श्रोत्रेन्द्रिप्रत्यक्षमित्यादि । श्रोत्रेन्द्रियप्रत्यक्ष, श्रोत्रेन्द्रियप्रत्यक्ष श्रोत्रेन्द्रियनिमित्तकमित्यर्थः । श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्न ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः। एवं चक्षुरिन्द्रियप्रत्यक्षादिषु भावनीयम् । तत् शिष्य गुरु महाराज से प्रश्न कर रहा है कि हे गुरु महाराज ! इन्द्रियप्रत्यक्षका क्या स्वरूप है। उत्तरमें गुरु महाराज कहते हैं कि इन्द्रियप्रत्यक्ष पांच प्रकारका कहा है वह इस प्रकार है-जो प्रत्यक्ष श्रोत्रेन्द्रियके निमित्तसे होता है वह श्रोत्रेन्द्रिय-प्रत्यक्ष है, अर्थात् श्रोत्रेन्द्रियको निमित्त करके जो ज्ञान उत्पन्न होता है वह श्रोत्रेन्द्रिय प्रत्यक्ष है १। इसी प्रकार चक्षु आदि इन्द्रियोंसे होने वाले ज्ञानमें तत्तदिन्द्रियप्रत्यक्षता समझ लेनी चाहिये, अर्थात् चक्षु-इन्द्रियसे उत्पन्न हुए ज्ञानको चक्षु-इन्द्रिय-प्रत्यक्ष २, घ्राण-इन्द्रियसे उत्पन्न हुए ज्ञानको घ्राणेन्द्रिय-प्रत्यक्ष ३, जिह्वाहन्द्रियसे उत्पन्न ज्ञान को जिह्वेन्द्रिय-प्रत्यक्ष ४, શિષ્ય ગુરૂમહારાજને પ્રશ્ન કરે છે કે હે ગુરૂમહારાજ ઈન્દ્રિય પ્રત્યક્ષનું શું સ્વરૂપ છે? ઉત્તરમાં ગુરૂમહારાજ કહે છે કે ઈન્દ્રિયપ્રત્યક્ષ પાંચ પ્રકારનાં કહ્યાં છે. તે આ પ્રમાણે છે-(૧) જે શ્રોત્રેન્દ્રિયનાં નિમિત્તથી પ્રત્યક્ષ થાય છે તે શ્રોત્રેન્દ્રિયપ્રત્યક્ષ છે એટલે કે શ્રોત્રેન્દ્રિયને નિમિત્ત કરીને જે જ્ઞાન ઉત્પન્ન થાય છે તે શ્રોત્રેન્દ્રિય પ્રત્યક્ષ છે. એ જ પ્રમાણે ચક્ષુ આદિ ઈન્દ્રિયથી થનારાં જ્ઞાનમાં તે તે ઈન્દ્રિયની પ્રત્યક્ષતા સમજી લેવી જોઈએ. એટલે કે-(૨) ચક્ષુ ઈન્દ્રિયથી ઉત્પન્ન થયેલાં જ્ઞાનને ચક્ષુઈન્દ્રિયપ્રત્યક્ષ (૩) પ્રાણેનિદ્રયથી ઉત્પન્ન થયેલાં જ્ઞાનને ધ્રાણેન્દ્રિયપ્રત્યક્ષ (૪) છઠ્ઠા ઈન્દ્રિયથી ઉત્પન્ન થયેલા જ્ઞાનને શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy