SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे ननु प्रतिपूर्वादक्षिशब्दात् 'प्रतिपरसमनुभ्योऽक्ष्ण : " इत्यव्ययीभावसमासान्ते टचि प्रत्यये प्रत्यक्षमिति सिध्यति तदत्र किं तत्पुरुषसमासाश्रयणेन ? __न चैवं स्पार्शनादिप्रत्यक्ष प्रत्यक्षशब्दस्यार्थो न स्यादिति वाच्यम् , अत्र हि व्युत्पत्तिनिमित्तमात्रप्रदर्शनार्थमक्षिशब्दः प्रयुज्यते, प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तं तु स्पार्शनादिप्रत्यक्षेऽप्यस्तीति तत्र प्रत्यक्षशब्दवाच्यतोपपत्तेः । कथमन्यथाऽक्षशब्दोपादानेऽप्यनिन्द्रियप्रत्यक्षस्य प्रत्यक्षशब्दवाच्यतोपपत्तिः स्यात् । __न चाव्ययीभावसमासाङ्गीकारे 'प्रत्यक्षोऽयं घटः, प्रत्यक्षा चेये लता' इत्या शंका-जब प्रतिपूर्वक अक्षि शब्दसे "प्रति-पर-समनुभ्योऽक्ष्णः" इस सूत्रसे अव्ययीभावसमासान्तटच-प्रत्यय होने पर प्रत्यक्ष शब्द सिद्ध होता है तो यहां तत्पुरुषसमास करनेकी आवश्यकता ही क्या है ?। यदि इस पर ऐसा कहा जावे कि अक्षि-शब्दसे अव्ययीभावसमासान्तटचप्रत्यय करने पर जब प्रत्यक्ष शब्दकी सिद्धि की जावेगी तो एसी हालतमें स्पार्शनादि प्रत्यक्ष, प्रत्यक्ष-शब्दके वाच्यार्थ नहीं हो सकेंगे सो ऐसी आशंका भी उचित नहीं है, कारण कि यहां केवल व्युत्पत्तिनिमित्त दिखलाने के लिये ही अक्षि-शब्दका प्रयोग किया गया है। प्रत्यक्ष शब्दका प्रवृत्तिनिमित्त तो स्पार्शनादिप्रत्यक्षमें भी है ही, इसलिये वहां प्रत्यक्ष-शब्दवाच्यता बन जावेगी। नहीं तो अक्ष शब्दके उपादानमें भी अनिन्द्रियप्रत्यक्षमें प्रत्यक्षशब्दवाच्यता कैसे आ सकेगी। यदि फिर ऐसी शंका की जावे कि-जब अव्ययीभाव समास स्वीकृत श!--न्यारे प्रतिपूर्व क्षि शvथी “प्रति-पर-समनुभ्योऽक्ष्णः " भा सूत्रथी मव्ययीभावसमासान्त 'टच् ' प्रत्यय हवाथी प्रत्यक्ष श६ सिद्ध થાય છે તે અહીં તપુરૂષસમાસ કરવાની આવશ્યક્તા જ શી છે? જે અહીં मेधुं वाय'अक्षि' श६थी अव्ययीभावसमासान्त 'टच' प्रत्यय ४२पाथी જ્યારે પ્રત્યક્ષ શબ્દની સિદ્ધિ કરાશે ત્યારે એવી હાલતમાં સ્પર્શનાદિપ્રત્યક્ષ પ્રત્યક્ષ શબ્દના વાગ્યાથે થઈ શકશે નહીં, તે એવી આશંકા પણ ગ્ય નથી, કારણ કે અહીં ફક્ત વ્યુત્પત્તિનિમિત્ત બતાવવાને માટે જ અક્ષિ શબ્દને પ્રયાગ કરાવે છે. પ્રત્યક્ષ શબ્દનું પ્રવૃત્તિનિમિત્ત તે સ્પર્શનાદિપ્રત્યક્ષમાં પણ છે જ, તેથી ત્યાં પ્રત્યક્ષશબ્દવાણ્યતા બની જશે. નહીં તે અક્ષ શબ્દના ઉપાદાનમાં પણ અનિદ્રિયપ્રત્યક્ષમાં પ્રત્યક્ષશબ્દવાચતા કેવી રીતે આવી શકશે? જે ફરીથી એવી શંકા કરવામાં આવે કે જ્યારે અવ્યયીભાવ સમાસ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy