SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका-ज्ञानभेदाः तत्राचाराङ्गादीन्येकादशाङ्गसूत्राणि (११), औपपातिकादीनि द्वादशोपाङ्गम्त्राणि (१२), नन्द्यादीनि चत्वारि मूलसूत्राणि (४) बृहत्कल्पादीनि चत्वारि छेदसूत्राणि (४) आवश्यकमूत्रमेकं (१) चेति [३२] । तत्र " नन्दीसूत्रनाम्ना प्रसिद्धस्य मूलमूत्रस्य रचयिता देववाचकाचार्यः" इति केचिद् वदन्ति । केचित्तु “स तस्य सङ्कलयिता, न तु रचयिता" इति। एतत् पक्षद्वयमसंगतम् , गणधरसमये देववाचकाचार्यों नासीदिति सर्वसम्मतम् , गणधरकृते समवायाङ्गे (८८ स.) भगवतीसूत्रे (८ श., २ उ.) राजप्रश्नीयसूत्रे च "जहा नंदीए” इति पाठस्योपलभ्यमानत्वात् नन्दीमत्रं गणधरसमये विद्यमानमासीदि___ आचाराङ्ग आदि ११ ग्यारह अङ्गसूत्र, औपपातिक आदि १२ बारह उपाङ्गसूत्र, नन्दी आदिक ४ चार मूलसूत्र, बृहत्कल्पादिक ४ चार छेदसूत्र, तथा १ एक आवश्यकसूत्र (३२)। "मूलसूत्ररूपसे प्रसिद्ध इस नंदीसूत्रके रचयिता देववाचक आचार्य हैं" ऐसा कितनेक कहते हैं। कितनेक ऐसा कहते हैं कि “देववाचक आचार्य इस सूत्रके रचयिता नहीं हैं, किन्तु इसके संकलनकर्ता हैं" परन्तु यह दोनों धारणाएँ ठीक नहीं हैं, कारण कि गणधरोंके समयमें देववाचक आचार्य नहीं थे, यह तो सर्वविदित ही है । तथा यह नंदीसूत्र तो गणधरों के समयमें भी था, क्यों कि गणधरकृत समवायाङ्गसूत्रमें (८८ स.) भगवतीसूत्रमें (८श. २उ.) तथा राजप्रश्नीयसूत्र में "जहा नंदीए" ऐसा पाठ देखने में आता है। इस पाठसे गणधरोंके समयमें नन्दीसूत्रका अस्तित्व स्पष्टरूपसे सिद्ध होता है। આચારાંગ વગેરે અગિયાર અંગસૂત્ર ૧૧, ઔપપાતિક વગેરે બાર ઉપાંગસૂત્ર૧૨, નંદી આદિ ચાર મૂલસૂત્ર ૪, બૃહત્કલ્પાદિક ચાર છેદ સૂત્ર ૪, તથા એક मावश्य: सूत्र. (३२) મૂળસ્વરૂપથી પ્રસિદ્ધ આ નન્દીસૂત્રના કર્તા દેવવાચક આચાર્ય છે એવું કેટલાક કહે છે. કેટલાક એવું કહે છે કે “દેવવાચક આચાર્ય આ સૂત્રના રચનાર નથી પણ તેનું સંકલન કરનાર છે.” પણ આ બન્ને માન્યતાઓ બરાબર નથી, કારણ કે ગણધરોના સમયમાં દેવવાચક આચાર્ય હતા નહિ, તે તે સર્વવિદિત જ છે. વળી નંદીસૂત્ર તે ગણધરોના સમયમાં પણ હતું, કારણ કે ગણધરકત समवायांग सूत्रमा (८८ स.) भगवतीसूत्रमा (८श. २ उ ) सन २०४प्रश्नीयसूत्रमा “जहा नंदीए " येवो पाउ नेपामा माछ, मा पाथी ગણધરના સમયમાં નંદીસૂત્રનું અસ્તિત્વ સ્પષ્ટરૂપ સાબિત થાય છે. જે પૂર્વોકત શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy