________________
७८
तथा - वेदिका नाम षष्ठी । वेदिकाः पञ्चविधाः । उक्तं च
" बेइया पंच विहा पण्णत्ता, तं जहा - उड्डवेइया? अहो वेइया २ तिरियवेश्या ३ दुहओ वेश्या ४, एगओ वेइया । तत्थ उडवेइया उवरि जाणुगाणं हत्थे काऊण पडिले हेइ १ | अहो वेड्या - अहो जाणुगाणं हत्थे काऊण पडिले २ । तिरियवेइया संडासयाणं मझे हत्थे नेऊण पडिलेइ३ । उमओ वेइया - बाहाणं अंतरे जाणुगा काऊण पडिले हे ४ | एगओ वेइया - एगं जाणुगं बाहानामंतरे काऊण पडिलेहेइ " चि
उत्तराध्ययनसूत्रे
छाया - वेदिकाः पञ्चविधाः प्रज्ञप्ताःः । तद्यथा - ऊर्ध्ववेदिका, अधो वेदिका, तिर्यग्वेदिका, द्विधातो वेदिका, एकतो वेदिका । तत्र - ऊर्ध्व वेदिका - उपरिजानुनो ईस्तौ कृत्वा प्रतिलेखयति, - अधो वेदिका - अधो जानुनोर्हस्तौ कृत्वा स्थापयित्वा
केवल उसको ऊपर से ही देख लेना यह भी विक्षिप्त नामका दोष है । ( वेइया छट्टा - वेदिका षष्ठी) वेदिका नामका छठा दोष है यह वेदिका पांच प्रकारकी है -- उक्तंच
" वेइया पंचविहा पण्णत्ता तं जहा - उड्डवेइया, अहोवेइया, तिरिय बेइया, दुहओ वेइया, एगओ वेइया- तत्थ उडूवेइया, उवरिजाणुगाणं हत्थे काऊण पडिले १| अहो वेइया - अहोआगुगाणं इत्येकाऊण पडिलेइ २ तिरियवेड्या - संडासयाणं मज्झे हत्थे नेऊण पडिलेहे ३ । उभओ वेहया बाहाणं अंतरे जाणुगा काकण पडिलेहेइ ४ । एगओ वेइया एवं जाणुगं बाहाणानंतरे काऊणपडिलेहेइ "त्ति
भावार्थ- वेदिका पाँच प्रकारकी है- ऊर्ध्ववेदिका, अधोवेदिका, तिर्यवेदिका, विधातो वेदिका एकतो वेदिका । दोनों जानुओं के ऊपर हाथ रखकर वस्त्र आदिकी प्रतिलेखना करना यह ऊर्ध्ववेदिका नामका
ખના કરવાની હાય એ વસ્રની પ્રતિલેખના ન કરતાં ફક્ત તેને ઉપર ઉપરથી ४ होवु पशु विक्षिप्त नामना होष छे. वेइया छट्टा - वेदिका षष्ठी वेडि નામના છઠ્ઠો દોષ છે. એ વૈશ્વિકા પાંચ પ્રકારની છે.—ઉકત`ચ——
" वेइया पंचविहा पण्णत्ता तं जहा - उडवेइया, अहोवेइया, तिरिय वेड्या, दुहओ बेइया, एगओ वेश्या, तत्थ उड्डू वेड्या - उवरि जाणुगाणं हत्थेकाउन पडिलेहेई (१) अहो वेइया - अहो आणुगाणं हत्थेकाउण पडिले (२) तिरिय वेईयासंडासयाणं मझे हत्थे नेऊण पडिले हेइ (३) उभओ वेइया वाहाणं अंतरे जाणुगा काकण पडिले हेइ (४) एगओ वेइया एगं जाणुगं वाहागामंतरे काउण पडिले हेह ति" ભાવા—વૈહિકા પાંચ પ્રકારની છે. ઉવ વેદિકા, અધાવેદિકા, તિય શ્વે. દિકા, દ્વિધાતા વેદ્રિકા, એકતાવેદિકા, અન્ને જ ધાએ ઉપર હાથ રાખીને વજ્ર આાદિની પ્રતિલેખના કરવી એ વેદિકા નામના દોષ છે. જધાની નીચે
उत्तराध्ययन सूत्र : ४