________________
७२
उत्तराध्ययन सूत्रे
हरणदण्डं च प्रतिलेखयेत् । ततः वस्त्राणि प्रतिलेखयेत् । ' गोच्छगलइयँगुलिओ ' इत्यत्रार्षत्वाद् ' अंगुलि शब्दस्य आद्याक्षरलोपः || २३ ॥
वस्त्राणि कथं प्रतिलेखयेदित्याह -
मूलम् - उँड्ड थिरं आंतुरियं, पुव्वं ता वत्थमेव पंडिलेहे ।
तो बिइयं पेफोडे, तेंइयं च पुणो पेमज्जिज्जा ॥२४॥ छाया - ऊर्ध्वं स्थिरम् अत्वरितं पूर्वं तावद् वस्त्रमेव प्रतिलेखयेत् । ततो द्वितीयं प्रस्फोटयेत्, तृतीयं च पुनः प्रमृज्यात् || २४|| टीका – ' उडूं ' इत्यादि ।
ऊर्ध्व का वस्त्र-तत्र कायत उत्कुटुकः, वस्त्रतस्तु तिर्यक्प्रसारितवस्त्रः, स्थिरं दृढग्रहणेन, अत्वरितम् = त्ववर्जितं यथा भवति तथा, पूर्व = प्रथमं तावद् वस्त्रं प्रतिलेखयेदेव । एवकारो भिन्नक्रमः, अतस्तस्य क्रिययाऽन्वयः । अयमस्याभिप्राय:afaarat अर्थात् प्रमार्जिका दंडकी तथा रजोहरणदंडकी प्रतिलेखना करें। बाद में (वस्त्राणि प्रतिलेखयेत् ) वस्त्रोंकी प्रतिलेखना करें ॥ २३ ॥
वस्त्रोंकी किस प्रकार प्रतिलेखना करे ? सो कहते हैं- 'उ' इत्यादि । अन्वयार्थ - ( उ घिरं अतुरियं पुव्वं वत्थमेव पडिलेहे - ऊर्ध्व स्थिरं अत्वरितं पूर्व वस्त्रं प्रतिलेखयेत् ) उत्कुटुक आसनसे बैठकर मुनि वस्त्रको तिरछा फैलाकर स्थिरता एवं अचपलतापूर्वक ( पुर्व - प्रथमम् ) सर्वप्रथम वस्त्रोंकी प्रतिलेखना करे । अर्थात् वस्त्रोंको इस पारसे उस पार देखे । किन्तु उनको झटकारे नहीं । यदि उसके ऊपर कोई जीवजंतु चलता फिरता तथा बैठा हुआ नजर आवे तो उसको पतना पूर्वक कहीं अन्यत्र निरुपद्रव स्थान में रख देवे (तओ बिइयं पप्फोडे - ततः द्वितीयं प्रस्फोट येत्)
ગોચ્છકલતિકાની અર્થાત્ પ્રમાકા દંડની રજોહરણ દડની પ્રતિલેખના કરે, બાદમાં વચ્ચેની પ્રતિલેખના કરે. ॥૨॥
वस्त्रोनी हुया अअरे अतिबेमना रे ? मे भाटे उडे छे ! - "उड्ढं" धत्याहि. अन्वयार्थ - उडूढं थिरं अतुरियं पुव्वं वत्थमेव पडिलेहे - ऊर्ध्व स्थिरं अत्वरितं पूर्व वस्त्रं प्रतिलेखयेत् उत्कुटु४ आसन उपर मेसीने भुनि वस्त्रनेत्रां ईसावी स्थिरता रमने अन्ययणता पूर्व पुव्वं - प्रथमम् सर्व प्रथम वस्त्रोनी प्रतिसेना रे. अर्थात् વસ્ત્રોને અન્ને બાજુએથી જોઇ લે. પરંતુ તેને ઝાટકે નહીં. જો તેના ઉપર યતનાપૂવ ક पर राजी है, तओ बिइय
આવે તે તેને
કોઈ જીવજંતુ ચાલતુ ક્રતું કે બેઠેલ નજરમાં नयां अर्ध प्रहारनो उपद्रव न होयं तेवा स्थान परफोडे - ततः द्वितीयं प्रस्फोटयेत् पछीथी मेनुं प्रस्टन रे. अर्थात् यतनाथी
उत्तराध्ययन सूत्र : ४