________________
%3
प्रियदर्शिनी टीका अ० ३६ नैरयिकजीवनिरूपणम्
लोकस्यैकदेशे, ते सर्वे तु व्याख्याताः। अतः कालिकाविभागं तु, वक्ष्यामि तेषां चतुर्विधम् ॥१५९।। सन्ततिं प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ।। १६० ।। सागरोपममेकं तु उत्कर्षेण व्याख्याता । प्रथमाया जघन्येन दशवर्षसहस्रिका ॥ १६१ ॥ त्रीनेव सागराँस्तु उत्कर्षेण व्याख्याता । द्विीतियाया जघन्येन, एकं तु सागरोपमम् ॥ १६२ ॥ सप्तैव सागरांस्तु, उत्कर्षेण व्याख्याता। तृतीयाया जघन्येन, त्रीण्येव सागरोपमाणि ॥ १६३ ॥ दश सागरोपमाणि तु, उत्कर्षेण व्याख्यातो । चतुर्थ्यां जघन्येन, सप्तैव तु सागरोपमाणि ॥ १६४ ॥ सप्तदश सागरांस्तु, उत्कर्षेण व्याख्याता । पश्चम्या जघन्येन, दश चैव सागरोपमाणि ॥ १६५ ॥ द्वाविंशति सागरांस्तु, उत्कर्षेण व्याख्याता । षष्ठया जघन्येन, सप्तदश सागरोपमाणि ॥ १६६ ॥ त्रयस्त्रिंशतं सागरांस्तु, उत्कर्षेण व्याख्याता । सप्तमाया जघन्येन, द्वाविंशति सागरोपमाणि ॥ १६७ ॥ या चैव च आयुःस्थितिः, नैरयिकाणां व्याख्याता । सा तेषां कायस्थितिः जघन्योत्कृष्टिका भवति ॥ १६८ ॥ अनन्तकालमुत्कृष्टम् , अन्तर्मुहूर्त जघन्यकम् । त्यक्ते स्वके काये, नैरयिकाणां तु अन्तरम् ॥ १६९ ॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः ।
संस्थान देशतश्चापि, विधानानि सहस्रशः ॥ १७० ॥ टीका--' नेरइया सत्तविहा' इत्यादि । तत्र नैरयिकाः सप्तसु पृथिवीषु भवन्ति अतस्ते सप्तविधाः सन्ति । पृथिवी इनमेंसे अब नैरयिक जीवोंको कहते हैं-'नेरइया' इत्यादि । अन्वयार्थ-(नेरइया सत्तविहा सत्तसु पुढवीसु भवे-नैरयिकाः सप्त
भाभांथा हवे ॥२४ीय पीने ४९ छ-" नेरइया " त्या । भ-क्याथ नेरइया सत्तविहा सत्तसु पुढवीसु भवे-नैरयिकाः सप्तविधा सप्तषु पृथिवीषु
उत्त२॥ध्ययन सूत्र:४