SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे ___ कथमित्याह-- मूलम्-पढमं पोरिस सज्झायं, बीयं झाणं झियायइ । तइयाँए निदमोक्खं तु, चउत्थी भुज्जो वि सज्झायं ॥१८॥ छाया--प्रथमाया पौरुष्या स्वाध्याय, द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां निद्रामोक्षं तु, चतुर्थ्या भूयोऽपि स्वाध्यायम् ॥ १८ ॥ टोका--' पढमं' इत्यादि-- साधुः रात्रे प्रथमायां पौरुष्यां प्रथमपहरे स्वाध्यायं कुर्यात् । द्वितीयायां पौरुष्यां-द्वितीयप्रहरे ध्यान-मूत्राथचिन्तनलक्षणं क्षितिवलयद्वीपसागरभवनादि वा ध्यायेत्-चिन्तयेत् । तृतीयायां पौरुष्यां तु निद्रामोक्षं निद्रायाः पूर्वावरुद्धायाः मोक्षं मोचनं कुर्यात् , शयनं कुर्यादित्यर्थः । चतुर्थ्यां पौरुष्यां भूयोऽपि पुनरपि स्वाध्यायं कुर्यात् । अयं भावः-गीतार्थानां जिनकल्पिकानां परिहारविशुद्धिक कैसे करे ? सो कहते हैं-'पढम' इत्यादि । । अन्वयार्थ-साधु रात्रिकी(पढम पोरिसि-प्रथमायां पौरुष्याम्)प्रथम पौरुषीमें प्रथम प्रहरमें (सज्झायं कुज्जा-स्वाध्यायं कुर्यात् ) स्वाध्याय करे (बीयंद्वितीयायां) द्वितीय पौरुषीमें द्वितीय प्रहरमें-सूत्रार्थचिन्तनरूप ध्यान करे। अथवा जिनशास्त्रोक्त पृथिवीके तथा द्वीप सागर आदिके स्वरूपका चिन्तवन करें । (तइयाए-तृतीयायां) तृतीय पौरुषीमें तृतीय प्रहरमें (निद्दमोक्खं निद्रामोक्षं) निद्रा लेवे-सोचे। (चउत्थी-चतुर्थ्याम् ) चतुर्थ पौरुषीमें चतुर्थ प्रहरमें (भुज्जो वि-भूघोऽपि) फिर भी (सज्झायं कुज्जा-स्वाध्यायं कुर्यात् ) स्वाध्याय करे । विशेष-गीतार्थ साधुओंके लिये, जिनकल्पि साधुओंके लिये तथा परिहार विशुद्धिक चारित्रवालों के लिये तृतीय प्रहर मात्र ४४ शत ३ १ १ ४ छ–“पढमं” त्याह. भ-क्याथ-साधु रात्रीनी पढम पोरिसि-प्रथमायां पौरुष्यां प्रथम पो३षीमा प्रथम प्रहारमा सज्झायं कुज्जा-स्वाध्यायं कुर्यात् स्वाध्याय ४२, बीयं-द्वितीयायां દ્વિતીય પૌરૂષીમાં-બીજા પ્રહરમાં સૂત્રાર્થ ચિંતનરૂપ ધ્યાન કરે અથવા-જીન शासीत पृथ्विना तथा द्वीप सा॥२ महिना २१३५नु चितवन ४२, तइयाएतृतीयायां तृतीय पौ३षीमां-alon प्रडरमा निद्दामोक्खं-निद्रामोक्ष निद्राले, सुवे चउत्थी-चतुर्थ्याम् यतुर्थ पौषामां-याथा प्रभां भुजोवि-भूयोऽपि थी सज्झायं कुज्जा-स्वाध्यायं कुर्यात् स्वाध्याय ४रे विशेष-गीता साधुयाना भाटे જનકલ્પી સાધુઓના માટે તથા પરિવાર વિશુદ્ધિક ચારિત્રવાળાના માટે ત્રીજો उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy