SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५८ उत्तराध्ययनसूत्रे एवं प्रच्छनानन्तरं यत् कर्तत्यं तदुच्यतेमूलम् - वेयावच्चे निउँत्तेणं, कार्यव्वं अगिलॉयओ । सज्झाये वा निउत्तेणं, सव्वदुक्खविमोक्खणे ॥१०॥ छाया - वैयावृत्ये नियुक्तेन, कर्तव्यम् अग्लानतः । स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे ॥१०॥ टीका- ' वेयावच्चे ' इत्यादि - गुरुणा सर्वदुःखविमोक्षणे - पर्वदुःखेभ्यो विमोक्षण = विमोचनं यस्मात् तत्तस्मिन् चतुर्गतिकससारदुःख निवारके वैयावृत्ये = चलानादिपरिचर्यायां नियुक्तेन साधुना अग्लानतः = शरीरश्रममविचिन्त्यैव वैयावृत्यं कर्तव्यम् । वा = अथवा सर्व दुःख विमोक्षणे = सर्वदुःखेभ्यो विमोचनं यस्मात्स तस्मिन् चतुर्गतिकसंसारदुःखनिवारके स्वाध्याये नियुक्तेन साधुना अग्लानतः स्वाध्यायः कर्तव्यः ||१०|| पूछने पर जो कहना चाहिये सो कहते हैं - 'वे यावच्चे' इत्यादि । अन्वयार्थ - (सव्वदुक्खविमोक्खणे - सर्वदुःखविमोक्षणे ) चतुर्गतिक संसारके दुःखोंके निवारक ऐसे (वेयावच्चे निउत्तेणं-- वैयावृत्ये नियुक्तेन) ग्लानादिकाकी परिचर्या - सेवारूप वैयावृत्य में नियुक्त किये हुए साधुको ( अगिला ओ वेयावच्चं कायव्यं अग्लानतः वैयावृत्यं कर्तव्यम्) अग्लानपनसे अर्थात् शारीरिक परिश्रमका ख्याल न करके वैयावृत्य अच्छीतरह करना चाहिये । (वा) अथवा ( सव्वदुक्खविमोक्खणे - सर्वदुःखविमोक्षणे ) चतुर्गतिकरूप इस संसारके दुःखोंको नाश करनेवाले ऐसे (सज्झाये निउत्तेणं - स्वाध्याये नियुक्तेन ) स्वाध्यायमें नियुक्त किये गये साधुको (अगिला ओ - अग्लानतः) विना किसी ग्लानभावके स्वाध्याय करना चाहिये । पूछवाथी ने अहेवु लेह मे ते उडे छे. " वैयावच्चे " त्याहि. मन्वयार्थ - सव्वदुक्खविमोक्खणे - सर्वदुःखविमोक्षणे चतुर्गति संसारना हुःपोना निवारङ मेवा वेयाववच्चे निउत्तेर्ण वैयावृत्ये नियुक्तेन ज्यानाहिनी पश्यिर्या३५, वैयावृत्तिभां नियुक्त उरवामां आवेला साधुये अगिलायओ वैयावच्चं कायव्व- - अग्लानतः व्यावृत्य कर्तव्यम् अग्सान पाथी अर्थात् शारीरि४ परिश्रमनो ध्यात न ४२तां वैयावृत्य सारी रीते खुले मे वा अथवा सव्वदुक्खविमोक्खणे - सर्वदुःखविमोक्षणे यतुति ३५ या संसारना दु:जोने नाश पुरनार श्येवा सज्झाये निउत्तेणं-स्वाध्यायनियुक्तेन स्वाध्यायभां नियुक्त वामां यावेस साधुम्मे अगिलायओ - अग्लानतः अर्ध पशु प्रहारना ग्यानभाव सिवाय स्वाध्याय १२वाले थे. उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy