________________
६८६
उत्तराध्ययनसूत्रे
परं पञ्चत्रिंशत्तमाध्ययनस्थितविषयश्रवणादनन्तरमित्यर्थः, जीवाजीवविभक्ति= जीवाश्च - उपयोगलक्षणाः, अजीवाश्च = तद्विपरीताः, जीवाऽजीवास्तेषां विभक्ति:विभागः- ततद्भेदादि कथनेन विभागपूर्वकमवस्थापनं जीवाजीवविभक्तिस्ताम् । मे मम कथयतः यूयम् - एकमनसः = एकाग्रीकृतचित्ताः सन्तः, श्रृणुत । यां=जीवाata विभक्ति ज्ञात्वा भिक्षुः संयमे संयमाराधने सम्यक्रयतते = प्रयत्नं करोति ॥ १ ॥ जीवाजीवविभक्तिप्रसङ्गवशादेव लोकालोकविभक्ति वक्ति
मूलम् - जीवा चैव अजीवा यें, ऐस लोए वियाहिए । अजीव देस मागासे, आलोए से वियोहिए ॥२॥ छाया - जीवाश्चैव अजीवाश्च, एपलोको व्याख्यातः ।
अजीवदेश आकाशः, अलोकः स व्याख्यातः ॥ २॥ टीका- 'जीवाचेव' इत्यादि
"जीवाश्चैव अजीवाश्च = वक्ष्यमाणाः, कोऽर्थः ?, जीवाजीवरूपः, एषः = प्रत्यजम्बू ! (इओ - इतः ) इस पेंतीसवें अध्ययन के भाव सुनने के बाद मैं तुम्हें : ( जीवाजीवविभति - जीवाजीवविभक्तिम्) जीव और अजीव के विभाग को सुनाता हूं उसे तुम (मे - मे) मुझ से ( एगमणा - एकमनसः) एकाग्र चित्त होकर (सुणेह - श्रृणुत) सुनो । ( जं जाणिऊण भिक्खू संजमे सम्म जयई-यां ज्ञात्वा भिक्षुः संयमे सम्यक् यतते ) जीस जिवाजीवविभक्ति को जानकर भिक्षु संयम की आराधना करने में अच्छी तरह से पयत्न करनेवाला बन जाता है ॥ १॥
जबतक जीव और अजीव के विभाग को साधु नहीं समझ लेता है तबतक संयम की आराधना में उसका प्रयत्न सफल नहीं होता है अतः सूत्रकार जीवाजीव के विभाग के प्रसङ्ग से लोकालोक के विभाग को
इओ - इत: पांत्रीसमा अध्ययनना लाव सांलल्या यछी हुवे हुँ तमने जीवा - जीवविभत्ति - जीवाजीव विभक्तिं १ भने सवना विभागने समजावुं छु . तो तसे ते मे - मे भारी पासेथी एगमणा - एकमनसः श्रेाश्रयित्त मनीने सुह-श्रृणुत सालो. जं जाणिऊण भिक्खू संजमे सम्मं जयइ-यां ज्ञात्वा भिक्षुः सेयमे सम्यम्यतवेने प्रवालवविलतिने सांलजीने भिक्षु संयमनी आराधना वामां सारी रीते प्रयत्न उरवावाजा अनी लय छे. ॥१॥
જ્યાં સુધી જીવ અને અજીવના વિભાગને સાધુ સમજી લેતા નથી ત્યાં સુધી સ ંયમની આરાધનામાં તેના પ્રયત્ન સફળ થતેા નથી. આથી સૂત્રકાર જીવા
उत्तराध्ययन सूत्र : ४