________________
६३३
प्रियदर्शिनी टीका अ० ३४ स्थितिद्वारनिरूपणम् ज्ञातव्या भवति। मुहूर्ताधिकानि=अन्तर्मुहूर्ताधिकानीत्यर्थः, छायायां सागरशब्दलिङ्गमाश्रित्य पुलिङ्ग निर्देशः । त्रयस्त्रिंशत् सागरान् सागरोगमाणीत्यर्थः, 'सागरोवमाई' इतिवाच्ये सागरा इति कथनं पदैकदेशेऽपि पदप्रयोगदर्शनात् । कृष्णलेश्याया उत्कृष्टास्थिति तिव्या भवति । इह चान्तर्मुहूर्तस्यासंख्यातभेदत्वादन्तर्मुहूर्तशब्देन पूर्वोत्तरभव सम्बन्ध्यन्तर्मुहूर्त्तद्वयमुक्तं भवतीति द्रष्टव्यम् ॥ ३४ ॥
नीललेश्यायाः स्थितिमाह-- मूलम्-मुहुत्तद्धं तुजहन्ना, दस उदही पलियमसंखभागमब्भहिया।
उक्कोसी होइ ठिई, नायव्वा नीललेसाए ॥३५॥ छाया--मुहूर्ताद्धां तु जघन्या, दश उदधीन् पल्योपमासंख्यभागाभ्यधिकान् ।
उत्कृष्टा भवति स्थिति, तिव्या नीललेश्यायाः ॥३५॥ टीका--'मुहुत्तद्धं तु' इत्यादि--
मुहर्ताद्धां तु=अन्तमुहूर्तमेवेत्यर्थः, नीललेश्यायाः जघन्या अपकृष्टतमा. स्थिति तिव्या भवति । 'पलिय' इति पदैकदेशे पदप्रयोगदर्शनादिह 'पलिय' की होती है तथा (उक्कोसा ठिई-उत्कृष्टास्थितिः) उत्कृष्ट स्थिति ( मुहुत्तहिया तेत्तीसा सागरा-मुहूर्ताधिकान् त्रयस्त्रिंशत् सागरान् ) अन्तर्मुहूर्त अधिक तेतीस सागरोपम प्रमाण होती है। ऐसा ( नायव्वा-ज्ञातव्या) जानना चाहिये ! अन्तर्मुहूर्त के भी असंख्यात भेद होते हैं इसलिये अन्तमुहूर्त शब्द से पूर्वोत्तर भव संबंधी अन्तर्मुहूर्तद्वय कहे गये समझना चाहिये ॥ ३४ ॥
नीललेश्या की स्थिति इस प्रकार हैं- मुहुत्तद्धं तु' इत्यादि।
अन्वयार्थ-(नीललेसाए-नीललेश्यायाः) नीललेश्या की (जहन्ना ठिई-जघन्या स्थितिः) जघन्य स्थिति (मुहुत्तद्धं-मुहूर्ताद्धाम् ) अन्तर्मुहूर्तउक्कोसा ठिई-उत्कृष्टा स्थिति उत्कृष्ट स्थिति मुहुत्तहिया तेत्तीसा सागरा-मुहूर्त्ताधिकान् त्रयसिंशत् सागरान् मन्तभुत अधित्रीस स॥॥२१५म प्रभा डाय छ. मेj नायव्वा-ज्ञातव्या ने थे. मन्तभुत ना ५९ असज्यात ભેદ હોય છે. આ કારણે અન્તર્મુહૂર્ત શબ્દથી પૂર્વોત્તર ભવ સંબંધી અન્તમુહૂર્ત દ્રય કહેવાયેલ સમજવું જોઈએ. ૩૪
नीत वेश्यानी स्थिति २॥ ४२नी छ-" मुहुत्तद्धं तु" त्या !
भ-क्याथ-नीललेसाए- नीललेश्यायाः नीवेश्यानी जहन्ना ठिई-जघन्या. स्थितिः धन्य स्थिति मुहुत्तध्ध-मुहूर्ताद्धाम् मन्तभुत प्रभार छे. तथा
उ०-८०
उत्तराध्ययन सूत्र:४