SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने मोक्षगतिनिरूपणम् ५७१ ध्यानं - शुक्लध्यानं तेन समाधिः - परमस्वास्थ्यं तेन युक्तः, तथा शुद्धः कर्ममलरहितः सन्, आयुः क्षये= आयुषः, उपलक्षणत्वान्नामगोत्रवेद्यानाञ्च क्षयः, आयुः क्षयः, तस्मिन् सति - आयुर्नामगोत्रवेद्यानाञ्च क्षयः - आयुः क्षयः, तस्मिन् सति - आयुर्नामगोत्र वेदनीयकर्मक्षये सतीत्यर्थः । मोक्षमुपैति प्राप्नोति ॥ १०९ ॥ मोक्षगतश्च यादृशो भवति तदाह मूलम् - सो तस्स सव्वस दुहस्स मोखो, जं वाहई सययं जंतुमेयं । दीहामया विमुक पसंत्थो, तो होई अच्चंत सुंही क येथ ॥ ११० ॥ छाया - स तस्मात् सर्वस्मात् दुःखात् मुक्तः, यत् बाधते सततं जन्तु मेनं । दीर्घामयोद् विप्रमुक्तः प्रशस्तः, ततो भवति अत्यन्तसुखी कृतार्थः ॥ ११० ॥ टीका- ' सो तस्स ' इत्यादि । स= मोक्षमधिगतो जीवः, तस्मात् जन्मजरामरणादिरूपात् सर्वस्मात् शारीरमानसरूपात्, दुःखात्, मुक्तः = पृथग्भूतो भवति । कथं भूतं तद्दुःखं ? यत् एनं ( अणासवे - अनाश्रवः ) कर्मबंधजनक हिंसादिरूप आस्रव से रहित होता है । ( झाण समाहिजुत्तो-ध्यान समाधियुक्तः ) शुक्लध्यान से इसके चित्त में परम स्वस्थता आजाती है । ( सुध्धे - शुद्धः ) अन्त में यह कर्ममल रहित होकर (आउक्खए मुक्खमुवेइ - आयुः क्षये मोक्षमुपैति ) आयु, नाम, गोत्र, एवं वेदनीय इन चार आघातिया कर्मों को नष्ट कर मोक्ष को प्राप्त कर लेता है ॥ १०९ ॥ मोक्ष की पाप्ति होने पर जीव किस प्रकार का होता है सो कहते हैं-' सो होइ ' इत्यादि - अन्वयार्थ - ( सो - सः ) मोक्ष में प्राप्त हुआ वह जीव ( तस्स सव्वस दुस्स मोक्खो - तस्मात् सर्वस्मात् दुःखात् मुक्त:) जन्म, जरा, उर्भरडित भने छे तथा अणासवे - अनाश्रवः धन हिंसाहि मासवथी रडित भने छे, झाणसमाहिजुत्तो-ध्यानसमाधियुक्तः शुलध्यानथी तेना वित्तमां परभ स्वस्थता यावी लय छे सुद्धः शुद्धः अते मे उर्भभजधी रडित मनीने आउक्खये मुक्खमुवेइ - आयुः क्षये मोक्षमुपैति व्यायुष्यनाम गोत्र भने वेहनीय सेवा यार अघातीया भनि नाश उरी भोक्षने प्राप्त हुरी से छे ।। १०७ ।। મેાક્ષની પ્રાપ્તિ થવા પછી જીવ કેવા પ્રકારના બને છે તેને કહે છે - " सो होइ " त्याहि । अन्वयार्थ — सो-सः भोक्षने प्राप्त थयेव थे व तस्स सव्वस्स दुहस्स मोक्खो-तस्मात् सर्वस्मात् दुःखात् मुक्तः ४-५, ०४२३, भरथु, आहि३ष हु:पोथी उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy